Shri Tatvnyayvibhakar - Page 12

Shri Tatvnyayvibhakar - Page 12


अजीचनिरूपणम्
( ও)
केनापि केनचित्मकारेण द्रव्याणा वर्तन वर्तनेत्यु-
च्यते । इय वर्तना परतिसमय परिवर्तनात्मिका,
नातो विवक्षितैकवर्तना द्विसमय यावदपि स्थितिं
कुमते, अतो या वर्तनाया परावृत्तिस्सा पर्यायत्वेना-
भिधीयते । भूतकाले भूता भविप्यति भविप्यन्त्यो
वर्तमानकाले च भवन्त्यो या या द्वव्याणां चेष्टा स.
क्रियापर्यायः । प्रयोगपरिणामविस्ररसापरिणामाभ्या
जायमाना नवीनत्यमराचीनत्यलक्षणा या परिणति
स्स परिणामः । यदाश्रयतो द्रव्यपु प्ररवापरभावित्व-
क्यपदेश. स परत्यापरत्वपर्यायः ॥
रूपवन्त पुद्गलाः। एते रसगन्धस्पर्शयन्तोऽपि ।
लोकाकाशव्यापिन' । ते च स्कन्धदेशभदेशपरमाणु
भेदेन चतुर्विधा । कृत्स्नतया परिकल्पितपरमा-
शुसमृह स्कन्ध' । प्रदेशादवाचीनस्कन्वभागा
देशाः। केवलप्रज्ञागम्यस्कन्धानुयत्तिसूक्ष्मतमभागः
प्रदेश.स ग्व पृथग्भृतश्रेत्परमाणुरिति व्यवद्रियते ।
अय परमाणुस्सर्वान्तिमकारण द्रव्यानारभ्यः कार्य-
लिङ्गकश्च । शब्दान्धकारो्योतघरभाच्छायातपादि
परिणामवान् । परमाणूना परिणामविशेपाण्येव
पृथिवीजलतेजोवायुशरीराणि ॥
इस्यजीयनिरूपणम्

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP