Shri Tatvnyayvibhakar - Page 100

Shri Tatvnyayvibhakar - Page 100


नयनिरूपणम्
( ०५ )
क्षणिकसुग्पविपयासक्तजीवयोश्र सर्वय्ा भेटाभि-
प्राय. । वैशेपिकनैयायिकयोर्द्शनमेतदाभाम ण्व |॥
परमामान्यमपरमामान्य वाभ्युपगम्थ तद्विशे-
पनिराकरणाभिप्रायः सङ्गहनया भामः। यथा जग-
दिढ सदेन तद्ब्याप्यधर्मानुपलम्मादिति | अद्वैत -
सांग्यदर्शने एतदाभासरूपे । न द्वव्यमेव तत्व
तद्विशेपाणामदर्शनादित्यादयोऽभिप्रायविगेपा. ॥
कारपनिकद्रव्यपर्यायाभिमन्ता व्यवहारा भा-
सः । यथा चार्योकदर्शनम् । तव्र हि कारपनिकभत -
चतुष्टयमात्रविभागो दछयते । प्रमाणसपन्नजीयद्र-
व्यपर्याधादिविभागस्तिरस्कियते ।॥
कालत्रयस्यायिपदार्थव्युदमनपूर्वकं वर्नमानक्ष-
भात्रयृत्तिपर्यायावलम्वनामिप्राय कजुसूचनया
भाम । यथा नोढ़दगनम् । बुद्भो हि क्षणमात्र
यिनमेव पदार्थ प्रमाणतया म्वीररोति तदनुगामिप्र-
त्यमिज्ञाप्रमाणमिद्धमेक स्थिरभत द्रव्य नाभ्युपति ।
कालादिभदेन शब्दस्य मित्नार्यवाचित्वमेयेति
अभेदच्युदसनाभिप्राय' शब्दनया भाम.। यथानभूष
भगति भविष्यति सुभेररित्यादौ भृतवर्तमानभवि-
प्यत्कालीनान् भित्रभिन्नानेप प्रमाणचिम्द्वान् रत्न
सानूनभिद गनि तत्तच्छन्दा इत्यायभिम्रायः ॥

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP