Shri Tatvnyayvibhakar - Page 62

Shri Tatvnyayvibhakar - Page 62


प्रत्यक्षनिरूपणम्
(५९ )
मतिश्रुतावधिमनःपर्यवकेवलानि ज्ञानानि ॥
एतान्येच प्रमाणानि | यधार्थेनिर्णयः प्रमाणम् ।
तद्विविधं पारमार्थिकप्रत्यक्ष परोक्षक्रेति ।॥
तत्रायधिमनःपर्यवकेवलानि पारमार्थिकप्रतय-
क्षाणि । मतिश्रुते परोक्षे ॥
परोक्षमपि साव्यवहारिकमव्यक्षम्मरणपत्यभि-
ज्ञातर्कानुमानागमभेदात पट्टिधम् ।
अव्यवहितात्मद्रव्यमात्रसमुत्पत्ञ जञान पारमा-
थिकप्रत्यक्षम् । तद्विविध सकल विकलक्च । कृत्स्नाव-
रणक्षयात्केवल ज्ञानं सकलम् । अशेपद्रव्यपर्या-
यविपयकसाक्षात्कार. कपलम् । इदः्च घधानिकर्म -
क्षयाद्भवनि । तद्वानेव भर्वज्ञः ॥
अवधिमनःपर्ययो तु तत्तदावरणक्षयोपशम-
जन्यत्याद्विकलौ ॥
इन्द्रियसयमनिरपेक्षो स्वपिद्रव्यविपयकस्सा-
क्षात्कारोऽपघि: | सद्विविधो भवजन्यो शुणजन्य-
्वति। भवो जन्म, तस्माज्जन्यो यथा सुरनारकाणाम्,
गुणस्सम्यग्दर्शनादि तज्जन्यो यथा नरतिरश्चाम् ॥
अनुगाम्यननुगामिहीयमानवर्धमानप्रतिपाल्य-
प्रतिपानिभेदात् पहविधो अवघिः अवधिमत्पु-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP