Shri Tatvnyayvibhakar - Page 116

Shri Tatvnyayvibhakar - Page 116


पुलाकादिनिरूपणम्
(११९ )
निग्रेन्थ । अन्यसमयेपु विश्वमानोऽप्थमसमय-
निर्गरन्थः ॥
अन्तिमममये विव्यमानश्चरमसमयनिग्रन्थः ।
झोपेषु चिन्यभानोऽचरमममरयनिर्यन्यः । आयौ पूर्या-
नुपा अन्त्यौ च पश्चानुप्रत्र्या व्यपदिष्टौ । म-
मादिमभयाविनक्षया मर्वेपु ममयेघु वर्तमानो य था-
सु्मनिग्रैन्थः ॥
निरस्नवातिकर्मचतुष्टयः स्नानका । म मयो-
ग्ययोगिभेदेन द्विपि ः मनोवाकायव्यापारवा -
न्स्नातकः सयोगी । सर्वथा समुच्छिन्नयोगव्यापार-
नान्स्नातकोऽ्योगी ॥
सयमश्रुतप्रनिसेवनातीर्यलिङ्गलेङ्योपपातस्पाने-
fवचार्या पते ।।
पुलाकनऊुशमतिसेचनाकुशीला. सामायिकस-
यमे छेदोपस्थाप्ये च चर्तन्ते । कपायकुतीला परि-
हारचिशुद्धौ सूक्ष्मसपराये च | निग्रन्थाः स्नातकात
यथारयात एव ॥
पुलाकपकुकाप्रतिसेयनाकुमीला उत्कर्पेणानूनै-
काक्षराणि दशप्र्याणि श्रुनानि धारथन्ति । कपाय-
कुीला निग्रन्याय्य चतुर्दैशपृर्वपरा । जघन्येन

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP