Shri Tatvnyayvibhakar - Page 37

Shri Tatvnyayvibhakar - Page 37


(३२)
तत्त्यन्यायविभाकरे
तत्र प्रज्ञापनाद्वारे सामायिकसयत इत्वरिको
यायत्कधिकबेति द्विविध. । छेदोपस्थापनीयस्साति-
चारी निरतिचारी चेति द्विविध | परिहारविश्युद्धिको
निर्विशमानो निर्विध्टकायिकम्रेति द्विविध । सूक्ष्म-
सपरायसयत उपशमश्रेणीत प्रच्यवमान' उपश-
मक्षपकभ्रेण्यन्यतरारूढधेति द्विविध । यथारयातो
ऽपि छद्मस्थ केवली चेति द्विविध इति वोध्यम् ।।
येद्वारे सामायिको नवमगुणस्थानावधि वेदको
घेदत्रयवाश्र । नवमान्ते तृपशभात् क्षयाद्वा वेदा
नामवेदकोऽपि भवेत्। एव छेदोपस्थापनीथोऽपि ।
परिहारिक पुरुपवेदो वा पुनरपुसकवेदो वा स्यात् ।
सुक्ष्मसपरापो पथारपातश्चाचेदक एवेति ॥
रागद्वारे-मामापिकादिचत्वारस्सयतास्सरागा
छव, यथारघानमयनस्त्यराग एवैति।
कल्पद्वारे सामायिकसूक्मसपराययथाग्याताः
स्थितकल्पेऽस्थितकर्तपे च उेदोपस्थापनीय' स्थितक-
ूप एन भवेत् परिहारविशुद्विकोऽपीटृश पय भवेत् ।
अस्थिनकल्पो मध्यमर्तर्थकरतीर्थेषु विदेहे चेति ॥
अथवा सामाधिको जिनकर्पस्थविरकल्पकल्पा
तीतेपु नयेत्। दोपसशपनीयपरिशारविशुद्विकी न
१२

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP