Shri Tatvnyayvibhakar - Page 50

Shri Tatvnyayvibhakar - Page 50


निर्जरानिरूपणम्
(४५)
ऋ्रमेण यद्धकर्मपुढ़लाना नपोविपाकान्यतरेण
विध्वंसो निर्जरा । चिध्यसोऽ्यं विपाकोदयेन प्रदेशो-
दयैन च द्विधा भवति । विपाकोदयश्च मिठ्यात्वादि-
हेतुकरूर्मपुहलानां
भागानां स्वभावेन करणविशेषेण योदयावलिकाप्र-
विष्टानां रमोदयपूर्यकानुभवनम्। अनुदयम्राप्तकर्म-
प्रकृनिरुर्मदलिक उदयप्राप्त समानकालीनसजातीय -
प्रकृनी सनमग्यानुभवनं प्रदेशानु भवः ॥
सेयं सकामाकामभेदाभ्या द्विधा । मम्यग्दषटि-
देशविरनमर्वविरताना माभिलापं कर्मक्षयाप कृत-
प्रयत्नाना येः कर्मणा त्रिववस' सा सकामा| मिठ्या-
दृष्टीना रोटिकसुग्वाय कृतप्रयत्नाना तपस्यादिना
कर्मणा विध्यमोऽसामा । आत्मप्रढेशेभ्य' कर्मणा
निर्जरण द्वन्यनिर्जरा । निर्जरानिमित्तशुभाध्यन-
सायो नापनिर्जरा ॥
जघन्योत्कृष्टस्थितिरतीव्रमन्दानु-
शरीरवृत्तिरमादिधातुरुर्मान्यतग्सन्तपन तपः ।
নत्र पा्यतपासि अनशनोनोदरिकावृत्तिमक्षेपरस-
र्यागकायलेशसलीनतारूपेण पडूचि वानि ॥
इत्वर घाजजीय वाऽsहारपरिव्यागोऽनगनम् ।
स्वाहारपरिमाणादतपाहारपरिग्रहणमृनोदरिका ।
नानाचिधाभिग्रहधारणेन मिक्षावृत्ते प्रनिरो वन

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP