Shri Tatvnyayvibhakar - Page 49

Shri Tatvnyayvibhakar - Page 49


( ४४ )
तत्ययायविभाकटे
पि स्यु कदापि न । यदा स्युलदा जपन्येनैको हो
त्रयो गेत्टृष्टनो द्विशतान्यायनयशतम् । प्रनिपथा
पेक्षया तु कचित्र स्यु. फचिच जघन्येनोत्कृष्टनश्च
द्विशातानायनयशतकोटि स्यु ॥
परिहारचिशुद्धिका अप्येवमेय किन्तु मतिप्रा
पेक्षया जघन्येनैको द्वौ त्रय , उत्कापण च द्विसह
स्रात् यावलयमहम्र स्यु ॥
सूध्षमसम्परायश्च कचिन्न स्यु कचिद् जघन्ये -
नैको दी त्रथ । उत्पृष्टन क्षपकत्रेण्या अष्टोत्तर-
शत उपशमश्रेण्या चतु पश्चागत्स्यु मरतिपत्ना
पेक्षया कचित्न स्यु फचिच जघन्येनको हौ त्रय' ।
उस्कृष्टनो द्विशतान्नयशत यावत् स्यु ॥
यथाग्यातास्तु सुक्ष्ममपरायवत् । प्रनिपन्नापे-
क्षया तु जघन्येनोत्कृष्टनश्र द्विकोटीतो यावनकोटि
भवेयुरिति ॥
अस्पथहुत्यद्वारे-पश्वसु मयतेपु मर्वभ्योज्पा
सृक्ष्ममम्पराया । तेभ्य परिार्गविशुद्धिका सरया
तगुणा । तेभ्यो ये गग्याना मरयातगुणा तेभ्यो
ऽपि उेदोपस्थापनीयास्मरयातगुणा , नेभ्योऽपि घ
सामायिकास्मर यानगुणा वोष्या इति ॥
इति पट्त्रिंशद्वाराणि
॥ इति सयरतर्वम् ॥

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP