Shri Tatvnyayvibhakar - Page 20

Shri Tatvnyayvibhakar - Page 20


पापनिरूपणम्
( १७ )
तिः। तिर्यग्गती वलान्नयनहेतुक कर्म तिर्यगानुपूर्वी|
इति तिर्पग्द्विकम् ॥
एकेन्द्रियव्यवहारहेतुः कर्मेकेन्द्रियजातिः | अस्यां
स्पर्शेन्द्रियमेव द्वीन्द्रियव्यवहारकारण कर्म द्वीन्द्रि
यजातिः । स्पर्शरसने । त्रीन्द्रियव्यवनरसाधन कर्म
त्रीन्द्रिपजातिः । स्पर्शरसनधाणानि । चतुरिन्द्रि-
यव्यवहारनिदान कर्म चतुरिन्द्रियजाति | स्पर्श-
रसघाणचक्षृषि ॥
अप्रशस्नगमनम्रयोजक कर्म कुर्वरगति । यथा
खरोप्ट्रादीनाम् । स्वावयवैरेव स्वपीडाजनननिदानं
कर्मोपघातनाम । शरीरनिष्टाप्रशस्तवर्णप्रयोजक
कर्माप्रशस्तवर्णनाम । यथा काकादीनाम् । शरीर-
निष्ठाप्रशस्नगन्धप्रथोजक कर्माप्रशस्तगन्धनाम ।
यथा लशुनादीनाम् । शरीरवृत्यप्रशस्तरसप्रयोजकं
कर्माप्रशस्तरसनाम । यथा निम्नादीनाम् | गरी-
रवृत्त्यप्रशस्तस्पर्शप्रयोजक कर्माप्रशस्तस्पर्शनाम ।
যथा चन्नुलादीनाम् । इत्य्रशस्तवर्णचतुप्कम् ॥
उभयतो मर्कटवन्धाऽऽकलितास्थिसचयवृत्तिपद्ट-
यन्धमहशास्थिप्रयोजक कर्म ऋपभनाराचम् । उभ.
यतो मर्कटयन्पमात्रस्वलितास्थिसधिनिदान कर्म
नाराचम्एकनो मर्कटबन्धविशिष्टास्थिसन्धिनिदान

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP