Shri Tatvnyayvibhakar - Page 108

Shri Tatvnyayvibhakar - Page 108


ग्रतिधर्मेनिरुपणम्
( १०१)
क्षमामार्दनार्जवशीचसल्यसंयमतपस्यागाकित्च-
म्यत्रह्मचर्योणि श्रमणघर्मा दश ॥
सति सामव्ये सहनशीलता क्षमा | मापरात-
न्यग्युपकारयुद्धिरवठ्य नावित्वमतिरपायेषु, क्रोधा-
दिषु दुष्टफलकत्वज्ञानं, आत्मनिन्दाश्रवणेऽप्यवि -
হनमनस्कत्न क्षमैवात्मघर्म इति बुद्धिश्च क्षमा-
याप्ुपकारिका ।
गर्यपराइसुवस्य श्रेष्ठे्बभ्युस्थानासनादिभिर्वि-
नपाचरणं मार्दवम् । जातिरूपै-वर्यकुलनपःश्रुतला न-
गीपपहम्भायो मार्दवनिरोजी । अतस्ततो नियर्नेत ॥
कालुपपविग्हौचम् । तदू द्रव्य मायभेदा-
ड्विधा । शास्त्रीयविधिना यतिजनगरीरगतमहाव-
णादिक्षालनमा्यम् । रजोहरणादिष्यपि ममतावि-
रहो द्विनीय, ममत्यमत्र मनःकालुयम ॥
यापरि र्नार्यप्रनिपत्तिरर स्वपरहिन वचः
सन्यम् ।
इन्द्रियदमन सयम । तपम्तु पूर्वमेरोक्तम् ॥
याभ्पन्तरोपघिवरीरावपानादिविपयक्ा-
वदोपपरित्यजन त्याग' ॥
সवारीरधर्मोपकरणादिपु मृच््राहित्यमाकिश्च-
न्यम् ॥

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP