Shri Tatvnyayvibhakar - Page 81

Shri Tatvnyayvibhakar - Page 81


( ७८)
ततयायचिभाकरे
वचन गगित्वात् यत्रैव तत्नैव यवा तथागत इति
दृष्टान्नस्तथागत अरागित्वस्थ संशयात्म्मदिग्धसा-
घनच्यतिरेक । बुधोष्य न मर्यज्ञ रागित्यवादित्यघ्र
य सर्वज्ञ मो न रागी यथा दुद्ध दति दृष्टान्ते
उभयस्य सशयात् सदिग्धसाध्यसाघनो मयव्य-
तिरेक ॥
चत्रोऽयमगगी वक्तृत्वात्यैव तत्रन य पापा-
णशकलमिति हृष्टान्ते साध्यमाधनोभयव्यतिरेकस्य
सत्तेऽपि न्याप्त्या व्यतिरेकासिद्धेरव्यतिरेक ॥
अनित्यश्च्द कतकत्नादगगनवदिति हृष्टान्तो
व्यतिरेकस्यामदर्शनादप्रदशितन्यतिरेक ॥
तत्रैय यदकृनक तन्नित्य यरा गगनमित्युत्ते
विपरीनव्यतिरेक ॥
पर्वतो वहिमान् धमात् यो वृमवान्स वहिनिमान्
यथा महानस वह्निमाय पर्वती धूमवानित्युपसहरण
उपनयामास । तत्रैय तस्मादूमनान् पनैतो घहिम-
न्महानसमिति निगमने निगमनाभास इति दिक्।॥
इस्याभासनिरूपण समाप्तञ्चानुमानम् ॥
यथार्थप्रचकृषचनसम्भूतमर्थविज्ञानमागम ।
अर्थचिज्ञानहेतुत्वादाप्तशध्दोऽप्यागम उपचारात् ।

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP