Shri Tatvnyayvibhakar - Page 75

Shri Tatvnyayvibhakar - Page 75


( ७२ )
तरय-याययिमाकरे
पलम्भादिति माध्यविरुद्धस्व मावानुपलविध। अ-
स्त्यत्र छाया औप्ण्यानुपलब्धेरिति साध्यविस्द्धता-
पन्यापकानुपलव्धि'। अस्त्पस्य मिथ्याजञान मम्प-
ग्दर्शनानुपन्न्धेरिति साध्यविर्द्धसम्यग्ज्ञानेसहच -
रानुपलव्धि ॥
अनुमान द्विविध म्यार्थ परार्धश्च । यचननिरपेक्ष
विशिष्टमापनात्माध्यविज्ञान स्वार्थम् । यथाहि
वह्निधूमयोर्गृहीतारिनाभाय पुर्प कदाचिद्भधरा
दिसमीपमेत्य तत्राविच्डिन्नधृमलेखा पढयन् यो यो
घूमयान् स स नह्निमानिति स्मृनन्यापिक पर्वतो
चहिमानिति प्रत्पेति । इदमेव स्वार्धमुच्च्यते ॥
नघममापेक्ष निशिष्टमाधनात् माध्यविभञान
परार्थम् । उपचाराद्वचनमपि परार्थम् । वचनञ्च प्रति
ज्ाहेत्वात्मकम् । मन्दमतिमाश्रित्प तूदाहरणोप-
নযनिगमनान्यपि ।।
अनुमेयधर्मवितिष्टधर्मिबोधकशव्दप्रयोग प्र-
तिजञा । पधा पर्वतो वहिमानिति वचनम् ॥
उपपत्पनुपपत्तिभ्या हेतुप्रयोगो हेतुवचनम् ।
यथा तथैव धूमोपपत्ते धृमस्यान्यधानुपपत्तेरिति च ॥
एकत्रोभयो प्रयोगो नावइ्यक । अन्यतरेणैव
साध्यमिद्धे' ॥

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP