Shri Tatvnyayvibhakar - Page 84

Shri Tatvnyayvibhakar - Page 84


सप्तभङ्गीनिरूपणम्
(८१ )
सत्त्वयोश्चतुर्वजवक्तव्यत्यस्य पञ्चमे सत्यवितिष्टाव-
क्यत्वस्य पष्टेऽसत्त्वविशिष्टावक्तव्यत्वस्य सप्तमे तु
फरमार्पितमच्यासत्त्वविशिष्टावक्तव्यत्वस्थ । अम-
चादीना तु गुणभावेन प्रतीतिः ॥
कमार्पितसत्यामच्यरूपो धर्मः कशिन्मस्वाव-
पेक्षया भिन्न', प्रत्येकघकाराठिचणांपेक्षया प्दपद -
बत् । अवक्तव्यत्वश्च महार्पितास्नित्वनास्तित्वयो-
स्मर्वथा वक्तुमशक्यत्वम् ॥
टय सप्तभद्गी सकलादेगविकलादेशाभ्या द्विधा।
तत्र एकधर्मैचिपयरयोधजनक सत् यौगपत्न
अभेदघृत्याऽभेदोपचारेण वा तद्भर्माभित्नानेकयाव-
द्र्मात्मकपदार्यैचो गजनकवाक्य सकलादेश ॥
ऋरमेण भेदप्रापान्येन भेदोपचारेण वा एक उर्मा-
त्मकपदार्थविपयकयोधजनकवाक्यं निकुलादेशा ॥
अभेदवृत्त्य भेदोपचारौ कालस्वरूपार्थसम्वन्धो-
पकारगुणिदेशससर्गभव्दैरप्टाभिग्रासौ ॥
तथाहि स्यादस्त्येव घट इत्यादौ अस्नित्यात्म-
कैकधर्मचोपजनकत्व वर्तते तथा गकरालावचित्उिन्न-
काधिकरणनिम्नपितवृत्तित्वैकशुणिगुणत्वैकाधिकरण-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP