Shri Tatvnyayvibhakar - Page 65

Shri Tatvnyayvibhakar - Page 65


(६२ )
तत्यरायविभाक्रे
भतिश्रुतयिपयी भूतार्थज्ञानसाधनमनिन्द्रिप मः
ন। अभ्राप्यप्रकाशकारि । इदमपि द्रभ्यभावभेदेन
द्विनिधम् । मनस्त्वेन परिणतमत्ेषात्मरदेशव्यापि
पौढ़लिक द्रव्यमनः । तदावरणक्षयोपशमजन्पोऽर्ध
अ्रहणोन्मुग्व आत्मव्यापारविशेषो भावमन.!
साव्ययहारिक्चावग्रहेहापायघारणाभेदेन चतु
विंधम् । विपयेन्द्रियमनोभिसम्वन्धजन्यदर्शनजनि
तसत्तावान्तरमामान्यवद्वस्तुविपयकज्ञानमवग्रह 1
যথাय मनुष्य इत्यादि | सत्तामात्रावगाहि भान
दर्शनमालोचनम् । यधेद किञ्चिदिति ! योग्यनीवात्र
यिपयेण चक्षर्मनसो सम्यन्ध.। मा चानतिदूरासन्न
क्पचहितदेशाथयम्थानरूपा। इतरेन्द्रिपेषु सेप ॥
अवगृशीतघर्मिण्यवस्हीतसामान्यागान्तरवि
शेषस्य पर्यालेचनमीहा । इयश्चावगृहीतसामान्य-
धर्मानान्तरघर्मैविपथसशयाजायते । यधाज्य मनु-
ध्य' पौरस्त्यो वा पाश्चात्यो वैनि सशयात् लक्षण-
विशेषण पौरस्त्य रयाय भविनन्य इति।
ईाविषयविशेषधर्मनत्तानि्णयोऽपाय" । यधाs
ये पाशयात्य गयेति ॥ अयमेव प्रत्यक्षममाणमुच्चते
मे तप्रहेटी तयोरनिर्णयसूपन्त् ।॥
स्मरणीत्परयनुकृलोञ्यायो धारणा । इयश्र स;

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP