Shri Tatvnyayvibhakar - Page 32

Shri Tatvnyayvibhakar - Page 32


सयरनिरूपणम्
( २९ )
परमयुक्तताडनतर्जनादीनां कार्यविनभ्वरत्ववि -
भावनया सहनं वधपरीपहः,
न्योऽयम्। स्वधर्मदेहपालनार्थं चक्रवरतिनोऽपि साधो-
याचनालज्जापरिहारो याचनापरीपट, चारित्रमोह-
हनीयक्षयोपशमजन्योऽ्यम् ॥
याचितेऽपि वस्तुन्यप्राप्तौ विपादानवलम्वनम-
लाभपरीपहः, लाभान्तरायक्षयोपशमजन्योऽयम् ।
रोगोद्भवे सत्यपि सम्यक् महनं रोगपरीपह्ः । जीर्ण-
शीर्णसस्तारकाधस्तनतीक्ष्णतृणानां कठोरस्पर्गजन्य -
क्लेशसहन तृणस्पर्णपरीपह 1 शरीरनिष्ठमलापनय-
नानभिलापा मलपरीपहः । वेदनीयक्षयोपशमजन्या
एते । भक्तजनानुष्टितातिसत्कारेजपि गर्वपरादमु-
ग्वत्व सत्कारपगीपह , अयश्च चारित्रमोहनीयक्षयो-
पशमजन्यः । वुद्धिकुशलत्वेऽपि मानापरिग्रहः प्रज्ञा -
परीपह", ज्ञानावरणक्षयोपशमजन्य' । बुद्धिशून्य-
त्वेऽप्यरिपिन्नत्वमज्ञानपरीपहः, ज्ानावरणक्षयोपগम-
जन्यः। इनरदर्शनचमत्कारदर्शनेऽपि स्वदेवतासात्नि-
ध्याभावेऽपि जैनधर्मश्रद्धातोऽविचलनं सम्यन्त्व-
परीपह', दर्शनमोहनीयक्षयक्षयोपशमजन्योऽ्यम् ॥
मोक्षमार्गानुकूलयतिमयत्नो यतिधर्मः । स च
क्षान्तिमार्दवार्जवनि्लोंभतातपस्सयमसत्यशौचा-
वेदनीयक्षयोपशभज-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP