संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १ ते ५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ मेर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः - १ ते ५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार मेर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः - १ ते ५० Translation - भाषांतर अधुना नागरान्ब्रूमो प्रासादान्नामलक्षणैः ।मेरुमन्दरकैलासाः कुम्भोऽथ मृगराड्गजः ॥१॥विमानच्छन्दसंज्ञश्च चतुरश्रस्तथापरः ।अष्टाश्रिः षोडशाश्रिश्च वर्तुलः सर्वतोदकः ॥२॥सिंहास्यो नन्दनो नन्दिवर्धनो हंसको वृषः ।गरुडः पद्मकाख्यश्च समुद्र इति विंशतिः ॥३॥नागराणामिति प्रोक्ता प्रासादानां समासतः ।शतमुद्र श्चतुर्द्वारः षोडशक्षितिरूर्ध्वतः ॥४॥विचित्रशिखराकीर्णो मेरुः प्रासाद उच्यते ।मन्दरो द्वादशतलः कैलासो नवभूमिकः ॥५॥अनेकशिखरश्चित्रश्चतुर्द्वारो महोच्छ्रितिः ।विमानच्छन्दकस्त्वष्टभूमिकः परिकीर्तितः ॥६॥विंशत्यण्डकसंयुक्तः सप्तभूर्नन्दिवर्धनः ।षड्भूमिर्नन्दनः कार्यः प्रासादः षोडशाण्डकः ॥७॥पञ्चभूः सर्वतोभद्रो भद्र शालाविभूषितः ।अनेकशिखराकीर्णः कर्तव्यः प्रचुराण्डकः ॥८॥वलभिच्छन्दकः कार्यो देवतानां वृषः सदा ।वृषस्तु स्वोच्छ्रितेस्तुल्यः सर्वतः स्वस्ति वर्तितः ॥९॥मण्डलं स तु विज्ञेय एकाण्डकविभूषितः ।सिंहः सिंहाकृतिर्ज्ञेयो गजो गजसमाकृतिः ॥१०॥कुम्भः कुम्भाकृतिस्तद्वद्भूमिकानवकोच्छ्रितः ।अञ्जलीपुटसंस्थानः पञ्चाण्डकविभूषितः ॥११॥षोडशाश्रिः समन्ताच्च विज्ञेयः स समुद्र कः ।पार्श्वयोश्चन्द्र शाला च उच्छ्रायात्स द्विभूमिकः ॥१२॥तथाष्टाश्रिः पद्मनिभो भूमिकात्रयमुच्छ्रितः ।षोडशाश्रिः स विज्ञेयो विचित्रशिखरः शुभः ॥१३॥मृगराजस्तु विख्यातश्चन्द्र शालाविभूषितः ।प्राग्ग्रीवेण विशालेन भूमिकास यदुच्छ्रितः ॥१४॥अनेकचन्द्र शालस्तु गजः प्रासाद उच्यते ।पर्यस्तो मृगराजस्तु गरुडो नाम नामतः ॥१५॥सप्तभूम्युच्छ्रितस्तद्वच्चन्द्र शालात्रयान्वितः ।अश्रिभिर्विहरं तस्य षड्भिर्युक्तः समन्ततः ॥१६॥स्यादन्यो गरुडस्तद्वदुच्छ्राये दशभूमिकः ।पद्मकः षोडशाश्रिः स्याद्भूमिकाद्वितयाधिकः ॥१७॥पद्मतुल्यप्राणन वावृक्षश्चतुरश्रकः ।पञ्चाण्डमे एकभूमिस्तु गर्भं हस्तचतुष्टयम् ॥१८॥वृषो भवति नात्रायं प्रासादः सर्वकामिकः ।सप्तकापञ्चकाभूमिप्रासादो य इहोदिताः ॥१९॥हिंस्यते समा ज्ञेया ये चान्ये तत्प्रमाणकाः ।विचित्रशिखराः कार्याश्चन्द्र शालाविभूषिताः ॥२०॥सर्वे प्राग्ग्रीवसंयुक्ताः कर्तव्यास्तोरणान्विताः ।ऐष्टिका दारवा यद्वा शैलजा वाजनाकुलाः ॥२१॥स्यात्पञ्चाशत्करान्मेरुसूत्रलिङ्गं नवोदयान् ।गर्भास्तु द्विगुणा लिङ्गाद्भित्तयः स्युश्चतुष्कराः ॥२२॥अन्धारिका हस्तषट्कं विधातव्या समन्ततःअन्धारिकां च कुर्वीत बाहाभित्तिं विचक्षणः ॥२३॥अयं साधारकः प्रोक्तो मेरुः सर्वगुणान्वितः ।प्रासादानां तथान्येषां गर्भो लिङ्गदिशंगुणः ॥२४॥प्रासादगर्भमुत्सृष्टं यच्छेषं तेन कल्पयेत् ।सहान्धारिकया सर्वां समभागेन पूर्ववत् ॥२५॥मेर्वाद्या ये विमानान्ताः सं--- पूर्वं प्रकीर्तिताःशस्तास्ते मृज्य लिङ्गानामन्येषां तु भयावहम् ॥२६॥वावृक्षमुख्या ये तूक्ता नन्दिवर्धनपश्चिमाः ।तेऽष्टौ शुभा मध्यमानामन्येषां दुःखदाः स्मृताः ॥२७॥हंसादयः समुद्रा न्ताः पञ्च ये समुदाहृताः ।प्रशस्तास्ते समुद्दिष्टा लिङ्गानां विधीयसा ॥२८॥मन्दरस्तु करात्कायश्चत्वारिंशत्तु --- ।--- लासो विमानोषरोष्टिताः ॥२९॥हस्तद्वात्रिंशता कार्यः प्रासादो नन्दिवर्धनः ।हस्तांस्तु नन्दनस्त्रिंशत्सर्वतोभद्र एव च ॥३०॥अष्टाविंशतिमष्टाभिः श्रिः षोडशा श्रि स्त्रिभिर्विना ।वर्तुलः पद्मकः श्वेतो विमानच्छन्द एव च ॥३१॥एते द्वादशहस्ताः --- कार्या विंशतिहस्तकौ ।गजः सिंहश्च कुम्भश्च वलभीछन्दकस्तथा ॥३२॥चत्वार एते तुल्याः स्युर्हस्तोन्मेडसमानतः ।वावृक्षो मृगराजश्च विमानच्छन्द एव च ॥३३॥एते द्वादशहस्ताः स्युः प्रमाणेन पृथक्पृथक् ।दशहस्तो भवेद्वा स गरुडोऽष्टकरः स्मृतः ॥३४॥एतैः प्रमाणैः प्रासादान् कुर्यादित्यपरे स्थिताः ।एकहस्ता द्विहस्ताश्च त्रिहस्ता ये च कीर्तिताः ॥३५॥यक्षनागग्रहादीनां विधेया रक्षसां च ते ।विधिरेष समुद्दिष्टः प्रासादानां समासतः ॥३६॥विशेषेण पुनर्ब्रूमो विमानं शुद्धपुष्पकम् ।चतुरश्रीकृते क्षेत्रे पञ्चात्रिंशद्विभाजिते ॥३७॥रथिका पञ्चभागा स्याद्द्विभागं सलिलान्तरम् ।कूट त्रिभागं पञ्जरं कुर्यात्प्राग्ग्रीवकविभूषितम् ॥३८॥जलान्तरं द्वितीयं तु तदपि स्याद्द्विभागिकम् ।शालैकादशभागा तु पूर्ववत्सलिलान्तरम् ॥३९॥त्रिभागं पञ्जरं कुर्याद् द्विभागं सलिलान्तरम् ।कूटं पञ्चकरं प्रान्ते दिक्षु सर्वास्वयं विधिः ॥४०॥नागरोऽयं तलच्छन्दः प्रासादे शुद्धपुष्पके ।जङ्घा सपीठा क्षेत्रार्धविस्तारसदृशोदया ॥४१॥सार्धैर्द्वितीया दशभिस्तृतीया नवभिः करैः ।अष्टहस्ता चतुर्थी स्यात्सप्तहस्ता तु पञ्चमी ॥४२॥षष्ठी तु भूमिका कार्या प्रमाणेनास्य षट्करा ।सप्तमी पञ्चहस्ता तु चतुर्हस्ता ततोऽष्टमी ॥४३॥त्रिहस्तं वेदिकाबन्धं विचित्रं कारयेद्बुधः ।विस्ताराद् द्विगुणोच्छ्रायः स्कन्धोऽयं वेदिकाबन्ध ॥४४॥स्कन्धादूर्ध्वं भवेद्घण्टा यदि वामलसारकम् ।तद् वर्तुलं शुभं कार्यं घण्टा स्कन्धार्धमुच्छ्रिता ॥४५॥घण्टाविस्तारतः कुम्भं चतुर्थांशेन कारयेत् ।प्रमाणं समुदायेन भूमिकानामुदाहृता ॥४६॥एकैकस्या विशेषेण प्रविविच्याधुनोच्यते ।प्रमाणेन विधातव्या खकारा भूमिरङ्गिका ॥४७॥यं हस्तं तु खुरकं द्विभागा पद्मपत्रिका ।भागिका कणकयायस्त्र्यंशं कुमुदं छेद एव च ॥४८॥त्र्यंशस्तद्द्विगुणः कण्ठः किङ्किणीपल्लवान्वितः ।तस्यार्धं पट्टिका कार्या तत्समा गिरिपत्रिका ॥४९॥भात्र्यंशावरण्डीतमध्ये पच्छीतलार्धभागिकी ।पूर्वप्रोक्तेन कण्ठेन समसूत्रा च सा भवेत् ॥५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP