संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १०१ ते १५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - १०१ ते १५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - १०१ ते १५० Translation - भाषांतर ध्वजपट्टं विदध्याच्च चित्रं सुरचितं तथा ।निमित्तार्थं च लोकानां शोभाहेतोर्ध्वजस्य च ॥१०१॥सपत्तनपुरारामगन्धर्वत्रिदशासुरम् ।निखिलं जगदालेख्यमस्मिन्नद्रि द्रुमाकुलम् ॥१०२॥ध्वजाग्रे रश्मिभिर्नद्धं सुविन्यस्तं च भूतले ।विन्यसेत्तमसम्मूढमधोभागसमाश्रितम् ॥१०३॥प्रमोदगीतवादित्रनटनर्तकसंयुतः ।तदग्रे जागरः कार्यः समस्तामेव तां निशाम् ॥१०४॥पुरोहितस्ततो भास्वत्युदिते प्रयतेन्द्रि यः ।अग्नेः परिग्रहं कुर्यान्मूलस्य प्रागुदग्दिशि ॥१०५॥कृत्वोपलेपनं तस्मिन्नुल्लेखाभ्युक्षनैस्ततः ।संस्कृत्यास्तीर्य दर्भांश्च ज्वालयेत्तत्र पावकम् ॥१०६॥तत्राज्यपात्राण्याज्यं च गन्धांश्च कुसुमानि च ।द्र व्याणि वाचनीयानि समिधश्च पलाशजाः ॥१०७॥सौवर्णौ स्रक्स्रुवाविन्द्र भक्तं च बलयोऽपि च ।इत्येतत्सर्वमाहृत्य जुहुयात् पावकं ततः ॥१०८॥पुत्रदारपशुद्र व्यसैन्ययुक्तस्य भूपतेः ।विजयावाप्तिजनकैर्मन्त्रैः शान्तिविधायिभिः ॥१०९॥सुस्वनःसुमहार्चिश्च स्निग्धश्चेद्धोऽपि च स्वयम् ।कान्तिमान् सुरभिर्जिघ्नन् होतारं शस्यतेऽनलः ॥११०॥तप्तकाञ्चनसच्छायो लाक्षाभः किंशुकच्छविः ।प्रवालविद्रुमाशोकसुरगोपसमद्युतिः ॥१११॥ध्वजाङ्कुशगृहच्छत्रयूपप्राकारतोरणैः ।सदृशार्चिः प्रशस्तोऽग्निर्माङ्गल्यैरपरैस्तथा ॥११२॥स्निग्धः प्रदक्षिणशिखो विधूमो विपुलोऽनलः ।सुभिक्षक्षेमदः प्रोक्तो दीप्यमानश्चिरं तथा ॥११३॥धूम्रो विवर्णः परुषः पीतो वा नीलकोऽथवा ।विच्छिन्नो भैरवरवो वामावर्त्तशिखोऽल्पकः ॥११४॥मन्दार्चिर्द्युतिमुक्तोऽसृग्वसागन्धः स्फुलिङ्गवान् ।धूमावृतः सफेनश्च हुतभुग्न जयावहः ॥११५॥दर्भाणां संस्तरं वह्निर्होमाङ्गान्यपराणि वा ।हूयमानो दहति चेद्धानिस्तदभिनिर्दिशेत् ॥११६॥होमे वोत्सर्पयेत्पीठं दह्यमानो यदाग्निना ।भूम्येकदेशनाशः स्याल्लाभः स्यादुपकर्षणात् ॥११७॥सर्वतो वाप्यगाधो यः स वर्धयति पार्थिवान् ।यां दिशं यान्ति च ज्वालास्तस्यां विजयमादिशेत् ॥११८॥दुर्वर्णाशुचि दुर्गन्धि मक्षिकाखुविडम्बितम् ।आज्यं राज्यच्छिदे प्राहुर्हूयते यच्च भस्मनि ॥११९॥हीनाधिकप्रमाणाश्च विदीर्णा घुणभक्षिताः ।वातरुग्णद्रुमोत्थाश्च समिधोऽर्थक्षयावहाः ॥१२०॥सगर्भाश्च सपुष्पाश्च विच्छिन्नाग्रास्तृणान्विताः ।कुर्वन्त्युपद्र वं दर्भा दुष्प्रलूनाश्च ये तथा ॥१२१॥दुष्टानि पांसुकीर्णानि कीटजर्जरितानि च ।बीजानि बीजनाशाय स्युरपुष्टानि यानि च ॥१२२॥माल्यं विगन्धि प्रम्लानं न पीतं न सितं च यत् ।कीटैः खण्डितपीतं च न जयाय न वृद्धये ॥१२३॥विस्रावीण्युद्धतान्युग्रखण्डितस्फुटितानि च ।दुर्भिक्षरोगकारीणि प्राहुः पात्राणि सर्पिषः ॥१२४॥अशुचौ पतिते च स्यान्मक्षिकाकीटदूषिते ।बलौ च शक्रभक्ते च क्षुन्मारः केशभाजि च ॥१२५॥यथोदितान्यरूपाणि सर्पिरादीन्यनुक्रमात् ।भवन्ति राष्ट्रपुरयोर्भयाय निखिलान्यपि ॥१२६॥वितीर्य गन्धमाल्यादीन् देवताभ्यो यथादिशम् ।पुरोधाः स्थपतिर्वाथ प्रीतचित्तः क्षिपेद्बलिम् ॥१२७॥ध्वजनैरृतदिग्भागे द्विजमुख्यानुपस्थितान् ।शीलवृत्तयुतान् भूरिगन्धमाल्यैः स्वलङ्कृतान् ॥१२८॥वृद्धान् षट्कर्मनिरतान् सुहृदो वेदपारगान् ।मनःप्रियान् पूर्णगात्रान् समर्थान् सर्वतः शुचीन् ॥१२९॥शुक्लाम्बरान्दर्शनीयान् गौरप्रायान् बलान्वितान् ।अमुण्डाजटिलाक्लीबादीक्षितान् व्याधिताकृशान् ॥१३०॥यथेष्टं दक्षिणाभिस्तान् संयोज्याष्टशतेन वा ।साक्षतैः प्रीतमनसः कुसुमैः स्वस्ति वाचयेत् ॥१३१॥शक्रं ते चाष्टभिः कुम्भैः सुदृढैर्वारिपूरितैः ।स्वर्चितैरभिषिञ्चेयुर्मूले चाकृष्टमण्डलैः ॥१३२॥स्तुतैर्वैजयिकैर्मन्त्रैः स्तुतिभिश्च द्विजोत्तमैः ।राज्यमाघोषयेदेतैरात्मना च महीपतिः ॥१३३॥कुर्वीत सर्वबन्धानां मोक्षं हिंसां समुत्सृजेत् ।दोषान् जनपदस्यापि दशाहं विषहेत वै ॥१३४॥सुवासा भूषितः स्नातः सदाचारप्रयत्नवान् ।ध्वजोच्छ्रायं शुचिर्भूपः सबलः प्रतिपालयेत् ॥१३५॥सोपवासः शुचिः स्नातः प्रयतो विजितेन्द्रि यः ।कृताञ्जलिपुटश्चेमं मन्त्रं स्थपतिरुच्चरेत् ॥१३६॥ॐ नमो भगवति वागुले सर्वविटप्रमर्दनि स्वाहा ।सुरासुराणां सङ्ग्रामे प्रवृत्ते त्वं यथोत्थितः ।तथा नृपस्य देवेन्द्र जयायोत्तिष्ठ पूजितः ॥१३७॥स्तुत्वेति स्थपतिस्तस्य कृत्वा चानुप्रदक्षिणम् ।कारयेद्देवराजस्य ध्वजदण्डसमुच्छ्रयम् ॥१३८॥स्वलङ्कृतैः सितस्वच्छमाल्याम्बरविलेपनैः ।पौरैर्जानपदैस्तद्वत् प्रयतैः परिचारकैः ॥१३९॥सालिङ्गझल्लरीशङ्खनन्दिडिण्डिमगोमुखैः ।हृष्टैरन्यैश्च वादित्रैर्वाद्यमानैर्महास्वनैः ॥१४०॥गायद्भिश्च नटद्भिश्च गायनैर्नटनर्तकैः ।हृष्टोत्कृष्टोद्गतध्वानैर्गजस्यन्दनवाजिभिः ॥१४१॥तैश्च वादित्रनिनदैस्तैश्च पुण्याहनिस्वनैः ।दृढरज्जुभिराकृष्टं श्रवणे ध्वजमुच्छयेत् ॥१४२॥यत्नेनोत्थाप्यमानस्य तस्योच्छ्रायगतस्य च ।नृपक्षिवाहनादीनां निमित्तान्यवलोकयत् ॥१४३॥कुटनीनिहिताभोगं पताकादर्पणोज्ज्वलम् ।चित्रपट्टस्फुटाटोपमर्केन्दुगुणभूषणम् ॥१४४॥अस्रस्तमाल्यालङ्कारमशीर्णच्छत्रमस्तकम् ।अकम्पितमदीर्णाङ्गमदिग्भ्रष्टं सुरेश्वरम् ॥१४५॥सममूर्ध्वसमश्लिष्टमनवक्षतमद्रुतम् ।अविलम्बितविभ्रान्तमृजुमार्गसमुद्गतम् ॥१४६॥इत्थं शक्रवजोत्थानं कृं राज्ञो जयावहम् ।पौरजानपदानां च क्षेमारोग्यसुभिक्षकृत् ॥१४७॥यदा शक्रध्वजः प्राचीमुच्छ्रितः प्रतिपद्यते ।तदामन्त्रिगणक्षत्रनृपप्राग्वासिवृद्धिदः ॥१४८॥आग्नेयीं ककुभं याते वर्धन्ते वह्निजीविनः ।प्रारब्धकार्यनिष्पत्तिरयत्नाच्चोपजायते ॥१४९॥दक्षिणां दिशमायाते केतने नमुचिद्विषः ।तदा स्युर्वैश्यलोकस्य पूजाधान्यधनर्द्धयः ॥१५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP