संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| ५१ ते १०० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः - ५१ ते १०० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः - ५१ ते १०० Translation - भाषांतर यदा प्रागुत्तरः कर्णो बहिर्गच्छति वेश्मनः ।तदा गवां वृषाणां च गुरूणां च क्षयो भवेत् ॥५१॥चतस्रो भित्तयो यस्य बहिर्निर्यान्ति वेश्मनः ।चीयमानास्तदत्रोक्तं मन्दिरं मल्लिकाकृति ॥५२॥तादृग् गृहे न तत्रायो व्ययो भवति यादृशः ।कर्शितोऽस्यैव दोषेण तस्य भर्त्ता पलायते ॥५३॥संक्षिप्यते तु यद्वेश्म चीयमानं समन्ततः ।संक्षिप्तमिति तज्ज्ञेयं तत्र राजभयं भवेत् ॥५४॥यत्स्यादन्तेषु संक्षिप्तं विस्तृतं चापि मध्यतः ।मृदङ्गाकृतिसंस्थानं तत्र व्याधिभयं भवेत् ॥५५॥आद्यन्तविस्तृतं यत्स्यात्संक्षिप्तं चापि मध्यतः ।मृदुमध्यं तदुद्दिष्टं क्षुद्भयं तत्र जायते ॥५६॥विषमैरुन्नतैः कर्णैर्धनक्षयकरं गृहम् ।भित्तिवच्चापि कर्णेषु प्रागुक्तं फलमादिशेत् ॥५७॥मध्ये द्वारं न कर्तव्यं मनुजानां कथञ्चन ।मध्ये द्वारे कृते तत्र कुलनाशः प्रजायते ॥५८॥द्वारं द्वारेण वा विद्धमशुभायोपपद्यते ।अनिष्टद्र व्यसंयुक्तं धनधान्यबिनाशनम् ॥५९॥नवं पुराणसंयुक्तमन्यं स्वामिनमिच्छति ।अधोग्रं राजदण्डाय विद्धं द्वारं विगर्हितम् ॥६०॥नवं पुराणसंयुक्तं द्र व्यं तु कलिकारकम् ।न मिश्रजातिद्र व्योत्थं द्वारं वा वेश्म वा शुभम् ॥६१॥गृहस्थानेषु यद्द्रव्यमधिवास्य प्रतिष्ठितम् ।तच्चालनेन चलनं गृहभर्तुः प्रजायते ॥६२॥अन्यवास्तुच्युतं द्र व्यमन्यवास्तौ न योजयेत् ।प्रासादे न भवेत्पूजा गृहे च न वसेद्गृही ॥६३॥द्र व्येण देवदग्धेन भवनं यद्विधीयते ।न तत्र वसति स्वामी वसन्नपि विनश्यति ॥६४॥सूर्योद्भवा द्रुमच्छाया ध्वजच्छाया च गर्हिता ।द्वारातिक्रमणादेताः क्षुद्व्याधिकलिकारकाः ॥६५॥प्रासादशिखरच्छाया ध्वजच्छायेति कीर्तिता ।त्रिपञ्चसप्तमी भर्तुर्गृहतारा न शोभना ॥६६॥निम्नोन्नतं करालं च सम्मुखं पृष्ठदेशगम् ।वामावर्तं च न शुभं द्वारमग्रतरं गृहे ॥६७॥निम्ने स्यात्स्त्रीजितो भर्ता दुर्जनस्थितिरुन्नते ।सम्मुखे सुतपीडा स्यात्पृष्ठगे चपलाः स्त्रियः ॥६८॥वामे वित्तक्षयो द्वारि भवत्यग्रतरे प्रभोः ।द्वारं तस्मान्न कर्तव्यमीदृग्रूपं विचक्षणैः ॥६९॥नागदन्ततुलास्तम्भभित्तिमूषागवाक्षकाः ।द्वारमध्ये न दातव्या न चैते विषमस्थिताः ॥७०॥इतिहासपुराणोक्तं वृत्तान्तप्रतिरूपकम् ।निन्दितं च गृहे नेष्टं शस्तं देवकुलेषु तत् ॥७१॥यानीन्द्र जालतुल्यानि यानि मिथ्याकृतानि चभीषणानी च यानि स्युर्न कुर्यात्तानि वेश्मसु ॥७२॥स्वयमुद्धाटितं द्वारमुच्चाटनकरं भवेत् ।धनहृद् बन्धुवैरं स्यादथवा कलिकारकम् ॥७३॥स्वयं यत्पिहितं द्वारं तद्भवेद्बहुदुःखदम् ।सशब्दं भयकृत्पादशीतलं गर्भपातनम् ॥७४॥द्र व्यं नाधोमुखं कार्यं प्रत्यग्याम्याननं न च ।पश्चिमाग्रे परिक्लेशो दक्षिणाग्रे तु शून्यता ॥७५॥स्तम्भद्वारं च भित्तिं च विपरीतं न कारयेत् ।अमीषां वैपरीत्येन दोषाः स्युर्बहवो नृणाम् ॥७६॥मूलसूत्रानुसारेण कर्तव्या भूमिकोपरि ।उपर्युपरि यद्वेश्मसमं संतापकारकम् ॥७७॥अधोभूमौ क्षणा ये स्युस्तत्समांश्चोर्ध्वभूमिषु ।परित्यजन्नपहिता न कुर्वीत यथोत्तरम् ॥७८॥शाला निम्ना भवेद्यस्मिन्नलिन्दस्त्वधिको भवेत् ।निधनं जायते तत्र सदा शोकभयानि च ॥७९॥मूलद्वारानुसारेण द्वाराण्युपरिभूमिषु ।कुर्याद्भयप्रदानि स्युर्विहितान्यन्यथा पुनः ॥८०॥क्षुद्भयप्रदमाध्मानं कुब्जं कुलविनाशनम् ।अत्यर्थं पीडितं पीडां करोत्यन्तनतं क्षयम् ॥८१॥प्रवासो बाह्यविनते दिग्भ्रान्ते दस्युतो भयम् ।मूलद्वारं क्षयं कुर्याद्विद्धं द्वारान्तरेण यत् ॥८२॥प्रवासो भृत्यजो द्वेषो विद्धे चत्वररथ्यया ।नाशं द्र व्यं ध्वजाविद्धं वृक्षेण शिशुदूषकम् ॥८३॥पङ्कविद्धे भवेच्छोकः सलिलस्राविणि व्ययः ।कूपेन विद्धेऽपस्मारो विनाशो दैवतेन च ॥८४॥स्तम्भेन दूषणं स्त्रीणां ब्रह्मणा तु कुलक्षयः ।मानादभ्यधिके द्वारे राजतो जायते भयम् ॥८५॥व्यसनं मानतो हीने चौरेभ्यश्च भयं भवेत् ।व्याधयः श्वभ्रविद्धेन धनस्य च परिक्षयः ॥८६॥देवध्वजेन बन्धः स्यात्सभयैश्वर्यसंक्षयः ।सन्निपातभयं वाप्या तुल्या दृष्टत्वमाकृते ॥८७॥हृद्रुक्कुलालचक्रेण दारिद्रयं वारिणा भवेत् ।व्याधिरुक्कचकूटेन आपाकेन सुतक्षयः ॥८८॥निश्चतोदूखलेन स्याच्छिलया चाश्मरी भवेत् ।तोयभाण्डेन दुर्मन्त्री भस्मना चार्शसो गृही ॥८९॥दारिद्रयं छायया विद्धे भवेद्द्वारे कुटुम्बिनः ।स्थलस्यन्दनवल्मीकैर्विदेशगमनं भवेत् ॥९०॥कृशं विकृतमत्युच्चं करालं शिथिलं पृथु ।वक्रं विशालमुत्तानं शूलाग्रं ह्रस्वकुक्षिकम् ॥९१॥स्वपादचलितं ह्रस्वं हीनकर्णं मुखानतम् ।पार्श्वगं सूत्रमार्गाच्च भ्रष्टं द्वारं न शोभनम् ॥९२॥तत्करोति क्षयं घोरं विनाशं स्वामिसम्पदः ।वसतां कलहं नित्यमतस्तत्परिवर्जयेत् ॥९३॥अन्तर्द्वाराद्बहिर्द्वारं नोच्चं कुर्यान्न सङ्कटम् ।उच्चं विसङ्कटं वापि तच्छिवाय न जायते ॥९४॥पट्टसन्धिर्यदा मध्ये द्वारस्य स्यात्कथञ्चन ।कर्तुस्तदा विनाशः स्यात्कुलस्य च परिक्षयः ॥९५॥तुला उपतुला वा स्युर्द्वारि तिर्यग्यदा कृताः ।दारिद्र य्व्याधिसन्तापा भवन्ति स्वामिनस्तदा ॥९६॥अनुवंशमनुप्राप्ता जयन्त्यो यदि मन्दिरे ।वित्तायुषोस्तदाल्पत्वमनारोग्यं च जायते ॥९७॥उदुम्बरे निहिताललाटी नाम सा तुला ।दूषणं मरणं वापि कन्यानां विदधाति सा ॥९८॥उत्तराङ्गोदरे न्यस्ता ललाटेन समा यदि ।तुला ललाटिका सापि कुलक्षयकरी भवेत् ॥९९॥तुलापिण्डेन विन्यस्ता ज्ञेया यज्ञोपवीतिनी ।वसतो व्यसनं कुर्यात्कुटुम्बस्यासुखं च सा ॥१००॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP