भ्रमराम्बाष्टकम्
चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्क
चूडामणिम्चारुस्मेरमुखाम् चराचरजगत्सम्रक्षणीम् तत्पदाम् ।
चञ्च्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जिताम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ १ ॥
कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थली
म् कर्पूरद्रावमिक्षचूर्णखदिरामोदोल्लसद्वीअटिकाम् ।
लेलापाङ्गतरङ्गितैराधिकृपासारैर्नतानन्दिनीम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ २ ॥
राजन्मत्तमरालमन्दगमनाम् राजीवपत्रेक्षणाम्
राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् ।
राजीवायतमन्दमण्डितकुचाम् राजाधिराजेश्वरीम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ ३ ॥
षट्ताराम् गणदीपिकाम् शिवसतीम् षड्वैरिवर्गापहाम्
षट्चक्रान्तरसम्स्थिताम् वरसुधाम् षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदाम् षड्भावगाम् षोडशीम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ ४ ॥
श्रिनाथादृतपालितात्रिभुवनाम् श्रिचक्रसम्चारिणीम्
ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्यादृताम् ।
दीनानामातिवेलभाग्यजननीम् दिव्याम्बरालम्कृताम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ ५ ॥
लावण्याधिकभूषिताङ्गलतिकाम् लाक्षालसद्रागिणीम्
सेवायातसमस्तदेववनिताम् सीमन्तभूषान्विता ।
भावोल्लासवशीकृतप्रियतमाम् भण्डासुरच्छेदिनीम् श्री
शैलस्थलवासिनीम् भगवतीम् श्रिमातर.म् भावये ॥ ६ ॥
धन्याम् सोमविभावनीयचरिताम् धाराधरश्यामलाम्
मुन्याराधनमेधिनीम् सुमवताम् मुक्तिप्रदानव्रताम् ।
कन्यापूजनपुप्रसन्नहृदयाम् काञ्चीलसन्मध्यमाम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ ७ ॥
कर्पूरागरुकुङ्कुमाङ्कितकुचाम् कर्पूरवर्णस्थिताम्
कृष्टोत्कृष्टसुकृष्टकर्मदहनाम् कामेश्वरीम् कमिनीम् ।
कामाक्षीम् कृणारसार्द्रहृदयाम् कल्पान्तरस्थायिनीम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ ८ ॥
गायत्रीम् गरुडध्वजाम् गगनगाम् गान्धर्वगानप्रिया
म् गम्भीराम् ग्जगामिनीम् गिरिसुताम् गन्धाक्षतालम्कृत ।
मगङ्गागौत्मगर्गसम्नुतपदाम् गम् गौतमीम् गोमतीम्
श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥ ९ ॥
॥ इति श्रिमत्परमह.म्सपरिव्रजकाचार्यस्य श्रिगोविन्दभगवत्पूज्यपाद
शिष्यस्यश्रिमच्छ.म्करभगवतः कृतौ भ्रमराम्बाष्टकम् सम्पूर्णम् ॥
Translation - भाषांतर
N/A