संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
भुजगतल्पगतं घनसुन्दरं गरु...

कमलापत्यष्टकम् - भुजगतल्पगतं घनसुन्दरं गरु...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


भुजगतल्पगतं घनसुन्दरं गरुडवाहनमम्बुजलोचनम् । नलिनचक्रगदाकरमव्ययं भजत रे मनुजाः कमलापतिम् ॥१॥
अलिकुलासितकोमलकुन्तलं विमलपीतदुकूलमनोहरम् । जलधिजाश्रितवामकलेवरं भजत रे मनुजाः कमलापतिम् ॥२॥
किमु जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणैः । किमुत शास्त्रकदंबविलोकनैः भजत रे मनुजाः कमलापतिम् ॥३॥
मनुजदेहमिमं भुवि दुर्लभं समधिगम्य सुरैरपि वाञ्छितम् । विषयलंपटतामपहाय वै भजत रे मनुजाः कमलापतिम् ॥४॥
न वनिता न सुतो न सहोदरो न हि पिता जननी न च बान्धवाः । व्रजति साकमनेन जनेन वै भजत रे मनुजाः कमलापतिम् ॥५॥
सकलमेव चलं सचराचरं जगदिदं सुतरां धनयौवनम् । समवलोक्य विवेकदृशा द्रुतं भजत रे मनुजाः कमलापतिम् ॥६॥
विविधरोगयुतं क्षणभङ्गुरं परवशं नवमार्गमलाकुलम् । परिनिरीक्ष्य शरीरमिदं स्वकं भजत रे मनुजाः कमलापतिम् ॥७॥
मुनिवरैरनिशं हृदि भावितं शिवविरिञ्चिमहेन्द्रनुतं सदा । मरणजन्मजराभयमोचनं भजत रे मनुजाः कमलापतिम् ॥८॥
हरिपदाष्टकमेतदनुत्तमं परमहंसजनेन समीरितम् । पठति यस्तु समाहितचेतसा व्रजति विष्णुपदं स नरो ध्रुवं ॥९॥
इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं कमलापत्यष्टकं समाप्तं॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP