संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
कदम्बवनचारिणीम् मुनिकदम्ब...

त्रिपुरसुन्दर्यष्टकम् - कदम्बवनचारिणीम् मुनिकदम्ब...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


कदम्बवनचारिणीम् मुनिकदम्बकादम्बिनीम्
नितम्बजितभूधराम् सुरनितम्बिनीसेविताम् ।
नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलाम्
त्रिलोचनकुटुम्बिनीम् त्रिपुरसुन्दरीमाश्रये ॥१॥

कदम्बवनवासिनीम् कनकवल्ल्कीधारिणीम्
महार्हमणिहारिणीम् मुखसमुल्लसद्वारुणीम् ।
दयाविभवकारिणीम् विशदरोचनाचारिणीं
त्रिलोचनकुटुम्बिनीम् त्रिपुरसुन्दरीमाश्रये ॥२॥

कदम्बवनशालया कुचभरोल्लसन्मालया
कुचोपमितशैलया गुरुकृपालसद्वेलया ।
मदारुणकपोलया मधुरगीतवाचालया
कयापि घननीलया कवचिता वयम् लीलया ॥३॥

कदम्बवनमध्यगां कनकमण्डलोपस्थितां
षडम्बुरुहवासिनीम् सततसिद्धसौदामिनीम् ।
विडम्बितजपारुचिं विकचचन्द्रचूडामणिम्
त्रिलॊचनकुटुम्बिनीम् त्रिपुरसुन्दरीमाश्रये ॥४॥

कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां
कुशेशयनिवासिनीम् कुटिलचित्तविद्वेषिणीम् ।
मदारुणविलोचनाम् मनसिजारिसम्मोहिनीं
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥५॥

स्मरेत्प्रथमपुष्पिणीम् रुधिरबिन्दुनीलाम्बरां
गृहीतमधुपत्रिकाम् मदविघूर्णनेत्राञ्चलाम् ।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां
त्रिलॊचनकुटुम्बिनीम् त्रिपुरसुन्दरीमाश्रये ॥६॥

सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषांबरां
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥७॥

पुरन्दरपुरन्ध्रिकाचिकुरबन्धसैरन्ध्रिकां
पितामहपतिव्रतापटुपटीरचर्चारताम् ।
मुकुन्दरमणीमणीलसदलङ्क्रियाकारिणीं
भजामि भुवनाम्बिकां सुरवधूटिकाचेटिकाम् ॥८॥

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP