संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
श्रीवासुदेव सरसीरुहपाञ्चज...

वासुदेवाष्टकं - श्रीवासुदेव सरसीरुहपाञ्चज...


देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.
 


श्रीवासुदेव सरसीरुहपाञ्चजन्यकौमोदकीभयनिवारणचक्रपाणे ।
श्रीवत्सवत्स सकलामयमूलनाशिन् श्रीभूपते हर हरे सकलामयं मे ॥१॥
गोविन्द गोपसुत गोगणपाललोल गोपीजनाङ्गकमनीयनिजाङ्गसङ्ग ।
गोदेविवल्लभ महेश्वरमुख्यवन्द्य श्रीभूपते हर हरे सकलामयं मे ॥२॥
नीलाळिकेश परिभूषितबर्हिबर्ह काळांबुदद्युतिकळायकळेबराभ ।
वीर स्वभक्तजनवत्सल नीरजाक्ष श्रीभूपते हर हरे सकलामयं मे ॥३॥
आनन्दरूप जनकानकपूर्वदुन्दुभ्यानन्दसागर सुधाकरसौकुमार्य ।
मानापमानसममानस राजहंस श्रीभूपते हर हरे सकलामयं मे ॥४॥
मञ्जीरमञ्जुमणिशिञ्जितपादपद्म कञ्जायताक्ष करुणाकर कञ्जनाभ ।
सञ्जीवनौषध सुधामय साधुरम्य श्रीभूपते हर हरे सकलामयं मे ॥५॥
कंसासुरद्विरद केसरिवीर ग़ोरवैराकरामयविरोधकराज शौरे ।
हंसादिरम्य सरसीरुहपादमूल श्रीभूपते हर हरे सकलामयं मे ॥६॥
संसारसङ्कटविशङ्कटकङ्कटाय सर्वार्थदाय सदयाय सनातनाय ।
सच्चिन्मयाय भवते सततं नमोस्तु श्रीभूपते हर हरे सकलामयं मे ॥७॥
भक्तप्रियाय भवशोकविनाशनाय मुक्तिप्रदाय मुनिवृन्दनिषेविताय ।
नक्तं दिवं भगवते नतिरस्मदीया श्रीभूपते हर हरे सकलामयं मे ॥८॥
॥ इति श्री नारायणगुरुविरचितं वासुदेवाष्टकं संपूर्णम्‌ ॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP