संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
भवाय चन्द्रचूडाय निर्गुणा...

शिवमङ्गलाष्टकम् - भवाय चन्द्रचूडाय निर्गुणा...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने । कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥१॥
वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च । पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥२॥
भस्मोद्धूलितदेहाय व्यालयज्ञोपवीतिने । रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥३॥
सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने । सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥४॥
मृत्युञ्जयाय साम्बाय सृष्टिस्थित्यन्तकारिणे । त्र्यम्बकाय सुशान्ताय त्रिलोकेशाय मङ्गलम् ॥५॥
गङ्गाधराय सोमाय नमो हरिहरात्मने । उग्राय त्रिपुरघ्नाय वामदेवाय मङ्गलम् ॥६॥
सद्योजाताय शर्वाय दिव्यज्ञानप्रदायिने । ईशानाय नमस्तुभ्यं पञ्चवक्त्राय मङ्गलम् ॥७॥
सदाशिवस्वरूपाय नमस्तत्पुरुषाय च । अघोरायच घोराय महादेवाय मङ्गलम् ॥८॥
मङ्गलाष्टकमेतद्वै शम्भोर्यः कीर्तयेद्दिने । तस्य मृत्युभयं नास्ति रोगपीडाभयं तथा ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP