संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
प्रभुमीशमनीशमशेषगुणं गुणह...

शिवाष्टकं - प्रभुमीशमनीशमशेषगुणं गुणह...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


प्रभुमीशमनीशमशेषगुणं गुणहीनमहीश-गलाभरणम् । रण-निर्जित-दुर्ज्जयदैत्यपुरं प्रणमामिशिवं शिवकल्पतरुम् ॥१॥
गिरिराज सुतान्वित-वाम तनुं तनु-निन्दित-राजित-कोटीविधुम् । विधि-विष्णु-शिवस्तुत-पादयुगं प्रणमामिशिवं शिवकल्पतरुम् ॥२॥
शशिलाञ्छित-रञ्जित-सन्मुकुटं कटिलम्बित-सुन्दर-कृत्तिपटम् । सुरशैवलिनी-कृत-पूतजटं प्रणमामिशिवं शिवकल्पतरुम् ॥३॥
नयनत्रय-भूषित-चारुमुखं मुखपद्म-पराजित-कोटिविधुम् । विधु-खण्ड-विमण्डित-भालतटं प्रणमामिशिवं शिवकल्पतरुम् ॥४॥
वृषराज-निकेतनमादिगुरुं गरलाशनमाजि विषाणधरम् । प्रमथाधिप-सेवक-रञ्जनकं प्रणमामिशिवं शिवकल्पतरुम् ॥५॥
मकरध्वज-मत्तमतङ्गहरं करिचर्म्मगनाग-विबोधकरम् । वरदाभय-शूलविषाण-धरं प्रणमामिशिवं शिवकल्पतरुम् ॥६॥
जगदुद्भव-पालन-नाशकरं कृपयैव पुनस्त्रय रूपधरम् । प्रिय मानव-साधुजनैकगतिं प्रणमामिशिवं शिवकल्पतरुम् ॥७॥
न दत्तन्तु पुष्पं सदा पाप चित्तैः पुनर्जन्म दुःखात् परित्राहि शम्भो । भजतोऽखिल दुःख समूह हरं प्रणमामिशिवं शिवकल्पतरुम् ॥८॥
॥इति शिवाष्टकं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP