संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
कल्याणसौगन्धिकपुष्पहार- स...

श्रीत्यागराजाष्टकम् - कल्याणसौगन्धिकपुष्पहार- स...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


कल्याणसौगन्धिकपुष्पहार-
संशोभिकण्ठाय कलाधराय ।
कल्याणशैलेन्द्रधनुर्धराय
श्री त्यागराजाय नमो नमस्ते ॥१॥
मुक्तेन्द्रनीलादिसुरत्नराशि-
संशोभिसिंहासनसंस्थिताय ।
मुक्ताकुमाराख्यमहिस्तुताय
श्री त्यागराजाय नमो नमस्ते ॥२॥
कीशाननश्रीमुचुकुन्दभूप-
संप्रार्थनाद्भूतलमागताय ।
गोचन्द्रसंस्थाय कुमारपित्रे
श्री त्यागराजाय नमो नमस्ते ॥३॥
गोप्त्रे पशूनां गुरुराजभूप-
धर्त्रे सदा श्रीपुरसंस्थिताय ।
गुप्तस्वगात्राय हृदये भजाय
श्री त्यागराजाय नमो नमस्ते ॥४॥
कान्तातिसौन्दर्यरथस्थिताय
कान्तासमाश्लेषितसुन्दराय ।
कान्तार्धरूपाय गजास्यपित्रे
श्री त्यागराजाय नमो नमस्ते ॥५॥
निरन्तराभ्यासविशेषवेद्य-
बोधस्वरूपाय निरञ्जनाय ।
निरङ्कुशानन्दपदप्रदाय
श्री त्यागराजाय नमो नमस्ते ॥६॥
अनन्तहृद्वारिजहंसरूप-
नृत्तंकरायादिगुरूत्तमाय
अनन्तकल्याणगुणैकधाम्ने
श्री त्यागराजाय नमो नमस्ते ॥७॥
श्रीमच्चिदानन्दगुरुस्वरूप-
श्रीत्यागराजाङ्घ्रिसरोजयुग्मे
अनन्तबोधप्रदमष्टकाख्यं
स्तोत्रं सुभक्त्याकृतमर्पितं मया ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP