संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
कुन्दसुम बृन्दसममन्दहसिता...

श्रीवातपुरनाथाष्टकम् - कुन्दसुम बृन्दसममन्दहसिता...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


कुन्दसुम बृन्दसममन्दहसितास्यं नन्दकुलनन्द भर तुन्दलनकन्दम् ।
पूतनिजगीतलवधूत दुरितं तम् वातपुरनाथमिममातनु हृदब्जे ॥१॥
नीलतर जालधर भालहरि रम्यं लोलतर शीलयुत बालजनलीलम् ।
जालनति शीलमपि पालयितुकामं वातपुरनाथमिममातनु हृदब्जे ॥२॥
कंसरणहिंसमिह संसरणजातक्लान्तिभरशान्तिकर कान्ति झरवीरम् ।
वातमुख धातुजनि पातभयघातं वातपुरनाथमिममातनु हृदब्जे ॥३॥
जातु धुरि पातुकमिहातुरजनं द्राक् शोक भरमूकमपि तोकमिव पान्तम् ।
भृङ्गरुचिसंगरकृदङ्गलतिकं तं वातपुरनाथमिममातनु हृदब्जे ॥४॥
पापभवतापभरकोपशमनार्त्थाश्वासकर भासमृदुहासरुचिरास्यम् ।
रोगचय भोगभय वेगहरमेकं वातपुरनाथमिममातनु हृदब्जे ॥५॥
घोषकुल दोषहर वेषमुपयान्तं पूषशत भूषक विभूषण गणाढ्यम् ।
भुक्तिमपि मुक्तिमपि भक्तिषु ददानं वातपुरनाथमिममातनु हृदब्जे ॥६॥
पापक दुरापमतिचापहर शोभस्वापघनमापतदुमापति समेतम् ।
दीनतर दीनसुखदानकृत दीक्षं वातपुरनाथमिममातनु हृदब्जे ॥७॥
पादपतदादरण मोदपरिपूर्णं जीवमुख देवजन सेवनफलाङ्घ्रिम् ।
रूक्ष भव मोक्षकृत दीक्ष जनवीक्षं वातपुरनाथमिममातनु हृदब्जे ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP