संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
हे स्वामिनाथ करुणाकर दीनब...

श्रीसुब्रह्मण्याष्टकम् - हे स्वामिनाथ करुणाकर दीनब...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


हे स्वामिनाथ करुणाकर दीनबन्धॊ
श्रीपार्वतीशमुखपङ्कजपद्मबन्धॊ ।
श्रीशादिदेवगणपूजितपादपद्म
वल्लीश नाथ मम देहि करावलम्बम् ॥१॥
देवादिदेवसुत देवगणाधिनाथ
देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते
वल्लीश नाथ मम देहि करावलम्बम् ॥२॥
नित्यान्नदाननिरताखिलरोगहारिन्
भाग्यप्रदानपरिपूरितभक्तकाम ।
श्रुत्यागमप्रणववाच्यनिजस्वरूप
वल्लीश नाथ मम देहि करावलम्बम् ॥३॥
क्रौञ्चासुरेन्द्रपरिखण्डनशक्तिशूल
चापादिशस्त्रपरिमण्डितदिव्यपाणॆ ।
श्रीकुण्डलीशधृततुण्डशिखीन्द्रवाह
वल्लीश नाथ मम देहि करावलम्बम् ॥४॥
देवादिदेवरथमण्डलमध्यमेत्य
देवेन्द्रपीठनगरं धृतचापहस्त ।
शूरं निहत्य सुरकोटिभिरीड्यमान
वल्लीश नाथ मम देहि करावलम्बम् ॥५॥
हीरादिरत्नवरयुक्तकिरीटहार
केयूरकुण्डललसत् कवचाभिराम ।
हे वीर तारकजयामरबृन्दवन्द्य
वल्लीश नाथ मम देहि करावलम्बम् ॥६॥
पञ्चाक्षरादिमुनिमन्त्रितगांगतॊयैः
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त मघवत्तनयासनाथ
वल्लीश नाथ मम देहि करावलम्बम् ॥७॥
श्रीकार्तिकेयकरुणामृतपूर्णदृष्ट्या
कामादिरोगकलुषीकृतदुष्टचित्तं ॥
सिक्त्वा तु मामव कलानिधिकोटिकान्त
वल्लीश नाथ मम देहि करावलम्बम् ॥८॥
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजॊत्तमाः ।
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रभावतः ॥९॥
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत ।
कोटिजन्मकृतं पापं तत्क्षणात् तस्य नश्यति ॥१०॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP