संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
विदिताखिलशास्त्रसुधाजलधे ...

तोटकाष्टकम् - विदिताखिलशास्त्रसुधाजलधे ...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


विदिताखिलशास्त्रसुधाजलधे
महितोपनिषद्कथितार्थनिधे
हृदये कलये विमलं चरणं
भव शङ्कर देशिक मे शरणम् ॥१॥
करुणावरुणालय पालय मां
भवसागरदुःखविदूनहृदम् ।
रचयाखिलदर्शनतत्त्वमिदं
भव शङ्कर देशिक मे शरणम् ॥२॥
भवता जनता सुहिता भविता
निजबोधविचारण चारुमते
कलयेश्वरजीवविवेकविदं
भव शङ्कर देशिक मे शरणम् ॥३॥
भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता ।
मम वारय मोहमहाजलधिं
भव शङ्कर देशिक मे शरणम् ॥४॥
सुकृतेऽधिकृते बहुधा भवतो
भविता समदर्शनलालसता ।
अतिदीनमिमं परिपालय मां
भव शङ्कर देशिक मे शरणम् ॥५॥
जगतीमवितुं कलिताकृतयो
विचरन्ति महामह्सश्छलतः ।
अहिमांशुरिवात्र विभासि गुरो
भव शङ्कर देशिक मे शरणम् ॥६॥
गुरुपुङ्गव पुङ्गवकेतन ते
समतामयतां न हि कोऽपि सुधीः ।
शरणागतवत्सल तत्वनिधे
भव शङ्कर देशिक मे शरणम् ॥७॥
विदिता न मया विशदैककला
न च किञ्चन काञ्चनमस्ति गुरो ।
द्रुतमेव विधेहि कृपां सहजां
भव शङ्कर देशिक मे शरणम् ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP