संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
कश्चन जगतां हेतुः कपर्दकन...

जम्बुनाथाष्टकम् - कश्चन जगतां हेतुः कपर्दकन...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


कश्चन
जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः ।
जयति
ज्ञानमहीन्दुर्जन्ममृतिक्लान्तिहरदयाबिन्दुः ॥१॥
श्रितभृतिबद्धपताकः
कलितोत्पलवननवमदोद्रेकः ।
अखिलाण्डमातुरेकः
सुखयत्वस्मांस्तपःपरीपाकः॥
कश्चन
कारुण्यजलः कमलाकुचकलशकषणनिशितशरः ।
श्रीमान्
दमितत्रिपुरः श्रितजम्बूपरिसरश्चकास्तु पुरः ॥३॥
शमितस्मरदवविसरः
शक्राद्याशास्यसेवनावसरः
करिवनघनभाग्यभरो
गिलतु मलं मम मनस्सरशफरः ॥४॥
गृहिणीकृतवैकुण्ठं जम्बूमहीरुहोपकण्ठं ।
दिव्यं किमप्यकुण्ठं तेजस्तदस्मदवनसोत्कण्ठम् ॥५॥
कृतशमनदर्पहरणं
कृतकेतरफणिति चारु रथचरणम् ।
शक्रादि
श्रितचरणं शरणं जम्बुद्रुमान्तिकाभरणम् ॥६॥
करुणारसपरिधये
करवाणि नमः प्रणम्रसुरविधये ।
जगदानन्दनिधये
जम्बूतरुमूलनिलयसन्निधये ॥७॥
कञ्चन
शशिचूडालं कण्ठे कालं दयौघमुत्कूलम् ।
श्रित
जम्बूतरुमूलं शिक्षितकालं भज जगन्मूलम् ॥८॥

(इति श्री श्रीधरवेङ्कटेशाचार्यकृत जम्बुनाथाष्टकम्)

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP