संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
॥ श्रीः॥ कृपापारावारां त...

यमुनाष्टकम् २ - ॥ श्रीः॥ कृपापारावारां त...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


॥ श्रीः॥
कृपापारावारां तपनतनयां तापशमनीं मुरारिप्रेयस्यां भवभयदवां भक्तिवरदाम् । वियज्ज्वालोन्मुक्तां श्रियमपि सुखाप्तेः परिदिनं सदा धीरो नूनं भजति यमुनां नित्यफलदाम् ॥१॥ मधुवनचारिणि भास्करवाहिनि जाह्नविसङ्गिनि सिन्धुसुते मधुरिपुभूषणि माधवतोषिणि गोकुलभीतिविनाशकृते । जगदघमोचिनि मानसदायिनि केशवकेलिनिदानगते जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥२॥
अयि मधुरे मधुमोदविलासिनि शैलविदारिणि वेगपरे परिजनपालिनि दुष्टनिषूदिनि वाञ्छितकामविलासधरे । व्रजपुरवासिजनार्जितपातकहारिणि विश्वजनोद्धरिके जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥३॥
अतिविपदम्बुधिमग्नजनं भवतापशताकुलमानसकं गतिमतिहीनमशेषभयाकुलमागतपादसरोजयुगम् । ऋणभयभीतिमनिष्कृतिपातककोटिशतायुतपुञ्जतरं जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥४॥
नवजलदद्युतिकोटिलसत्तनुहेमभयाभररञ्जितके तडिदवहेलिपदाञ्चलचञ्चलशोभितपीतसुचेलधरे । मणिमयभूषणचित्रपटासनरञ्जितगञ्जितभानुकरे जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥५॥
शुभपुलिने मधुमत्तयदूद्भवरासमहोत्सवकेलिभरे उच्चकुलाचलराजितमौक्तिकहारमयाभररोदसिके । नवमणिकोटिकभास्करकञ्चुकिशोभिततारकहारयुते जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥६॥
करिवरमौक्तिकनासिकभूषणवातचमत्कृतचञ्चलके मुखकमलामलसौरभचञ्चलमत्तमधुव्रतलोचनिके । मणिगणकुण्डललोलपरिस्फुरदाकुलगण्डयुगामलके जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥७॥
कलरवनूपुरहेममयाचितपादसरोरुहसारुणिके धिमिधिमिधिमिधिमितालविनोदितमानसमञ्जुलपादगते । तव पदपङ्कजमाश्रितमानवचित्तसदाखिलतापहरे जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥८॥
भवोत्तापाम्भोधौ निपतितजनो दुर्गतियुतो यदि स्तौति प्रातः प्रतिदिनमन्याश्रयतया । हयाह्रेषैः कामं करकुसुमपुञ्जै रविसुतां सदा भोक्ता भोगान्मरणसमये याति हरिताम् ॥९॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ यमुनाष्टकम् संपूर्णम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP