संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
हरिवरासनं विश्वंमोहनं हरि...

शास्ता अष्टकम् - हरिवरासनं विश्वंमोहनं हरि...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


हरिवरासनं विश्वंमोहनं
हरितदीश्वराऽऽराध्यपादुकम् ।
अरिविमर्द्दनं नित्यनर्तनं
हरिहरात्मजं देवमाश्राये ॥१॥
चरणकीर्तनं शक्तमानसं
भरणलॊलुपं नर्तनालयम् ।
अरुणभासुरं भूतनायकं
हरिहरात्मजंदेवमाश्राये ॥२॥
प्रणय सत्यका प्राणनायकं
प्रणतकल्पकं सुप्रभाञ्चितं ।
प्रणवमन्दिरं कीर्तनप्रियं
हरिहरात्मजंदेवमाश्राये ॥३॥
तुरगवाहनं सुन्दराननं
वरगदायुधं देववर्णितम् ।
गुरुकृपाकरं कीर्तनप्रियं
हरिहरात्मजंदेवमाश्राये ॥४॥
त्रिभुवनार्चितं देवतात्मकं
त्रिनयनप्रभुं दिव्यदेशिकम् ।
त्रिदशपूजितं चिन्तितप्रदं
हरिहरात्मजंदेवमाश्राये ॥५॥
भवभयापहं भावुकावहं
भुवनमोहनं भूतिभूषणम् ।
धवलवाहनं दिव्यवारणं
हरिहरात्मजंदेवमाश्राये ॥६॥
कलमृदुस्मितं सुन्दराननं
कलभकोमलं गात्रमोहनम् ।
कलभकेसरीवाजिवाहनं
हरिहरात्मजंदेवमाश्राये ॥७॥
श्रितजनप्रियं चिन्तितप्रदं
श्रुतिविभूषणं साधुजीवनम् ।
श्रुतिमनॊहरं गीतलालसं
हरिहरात्मजंदेवमाश्राये ॥८॥

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP