संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
कलिमलास्तविवेकदिवाकरं समव...

व्यासाष्टकम् - कलिमलास्तविवेकदिवाकरं समव...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


कलिमलास्तविवेकदिवाकरं समवलोक्य तमोवलितं जनम् ।
करुणया भुवि दर्शितविग्रहं मुनिवरं गुरुव्यासमहं भजे ॥१॥
भरतवंशसमुद्धरणेच्छया स्वजननीवचसा परिनोदितः ।
अजनयत्तनयत्रितयं प्रभुः शुकनुतं गुरुव्यासमहं भजे ॥२॥
मतिबलादि निरीक्ष्य कलौ नृणां लघुतरं कृपया निगमाम्बुधेः ।
समकरोदिह भागमनेकधा श्रुतिपतिं गुरुव्यासमहं भजे ॥३॥
सकलधर्मनिरूपणसागरं विविधचित्रकथासमलङ्कृतम् ।
व्यरचयच्च पुराणकदम्बकं कविवरं गुरुव्यासमहं भजे ॥४॥
श्रुतिविरोधसमन्वयदर्पणं निखिलवादिमतान्ध्यविदारणम् ।
ग्रथितवानपि सूत्रसमूहकं मुनिसुतं गुरुव्यासमहं भजे ॥५॥
यदनुभाववशेन दिवङ्गतः समधिगम्य महास्त्रसमुच्चयम् ।
कुरूचमूमजयद्विजयो द्रुतं द्युतिधरं गुरुव्यासमहं भजे ॥६॥
समरवृत्तविबोधसमीहया कुरुवरेण मुदा कृतयाचनः ।
सपतिसूतमदादमलेक्षणं कलिहरं गुरुव्यासमहं भजे ॥७॥
वननिवासपरौ कुरुदम्पति सुतशुचा तपसा च विकर्शितौ ।
मृततनूजगणं समदर्शयन् शरणदं गुरुव्यासमहं भजे ॥८॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP