संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
तस्मै नमः परमकारणकारणाय द...

शिवाष्टकं ३ - तस्मै नमः परमकारणकारणाय द...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


तस्मै नमः परमकारणकारणाय दीप्तोज्ज्वलज्वलितपिङ्गललोचनाय ॥
नागेन्द्रहारकृतकुण्डलभूषणाय ब्रह्मेन्द्रविष्णुवरदाय नमः शिवाय ॥१॥
श्रीमत्प्रसन्नशशिपन्नगभूषणाय शैलेन्द्रजा वदन चुम्बितलोचनाय ॥
कैलासमन्दिरमहेन्द्रनिकेतनाय लोकत्रयार्तिहरणाय नमः शिवाय ॥२॥
पद्मावदातमणिकुण्डलगोवृषाय कृष्णागरुप्रचुरचन्दनचर्चिताय ॥
भस्मानुषक्तविकचोत्पलमल्लिकाय नीलाब्जकण्ठसदृशाय नमः शिवाय ॥३॥
लम्बत्सपिङ्गल जटामुकुटोत्कटाय दंष्ट्राकरालविकटोत्कटभैरवाय ॥
व्याघ्राजिनाम्बरधराय मनोहराय त्रैलोक्यनाथ नमिताय नमः शिवाय ॥४॥
दक्षप्रजापतिमहामखनाशनाय क्षिप्रं महात्रिपुरदानवघातनाय ॥
ब्रह्मोर्जितोर्ध्वगकरोटिनिकृन्तनाय योगाय योगनमिताय नमः शिवाय ॥५॥
संसारसृष्टिघटनापरिवर्तनाय रक्षः पिशाचगणसिद्धसमाकुलाय ॥
सिद्धोरगग्रह गणेन्द्रनिषेविताय शार्दूल चर्मवसनाय नमः शिवाय ॥६॥
भस्माङ्गरागकृतरूपमनोहराय सौम्यावदातवनमाश्रितमाश्रिताय ॥
गौरीकटाक्षनयनार्ध निरीक्षणाय गोक्षीरधारधवलाय नमः शिवाय ॥७॥
आदित्यसोमवरुणानिलसेविताय यज्ञाग्निहोत्रवरधूमनिकेतनाय ॥
ऋक्सामवेदमुनिभिः स्तुतिसंयुताय गोपाय गोपनमिताय नमः शिवाय ॥८॥
शिवाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ शिवलोकमवाप्नोति शिवेन सह मोदते ॥
श्री शंकराचार्यकृतं शिवाष्टकं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP