संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
कल्याणशैलपरिकल्पितकार्मुक...

शिवाष्टकम् - कल्याणशैलपरिकल्पितकार्मुक...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


कल्याणशैलपरिकल्पितकार्मुकाय
मौर्वीकृताखिलमहोरगनायकाय ।
पृथ्वीरथाय कमलापतिसायकाय
हालास्यमध्यनिलयाय नमः शिवाय ॥१॥
भक्तार्तिभञ्जनपराय परात्पराय
कालाभ्रकान्तिगरलाङ्कितकन्धराय ।
भूतेश्वराय भुवनत्रयकारणाय
हालास्यमध्यनिलयाय नमः शिवाय ॥२॥
भूदारमूर्तिपरिमृग्यपदांबुजाय
हंसाब्जसंभवसुदूरसुमस्तकाय ।
ज्योतिर्मयस्फुरितदिव्यवपुर्धराय
हालास्यमध्यनिलयाय नमः शिवाय ॥३॥
कादंबकानन निवास कुतूहलाय
कान्तार्धभाग कमनीयकलेबराय ।
कालान्तकाय करुणामृतसागराय
हालास्यमध्यनिलयाय नमः शिवाय ॥४॥
विश्वेश्वराय विबुधेश्वरपूजिताय
विद्याविशिष्ट विदितात्म सुवैभवाय ।
विद्याप्रदाय विमलेन्द्रविमानगाय
हालास्यमध्यनिलयाय नमः शिवाय ॥५॥
संपत्प्रदाय सकलागममस्तकेषु
संघोषितात्मविभवाय सदाशिवाय ।
सर्वात्मने सकलदुःखसमूलहन्त्रे
हालास्यमध्यनिलयाय नमः शिवाय ॥६॥
गङ्गाधराय गरुडध्वजवन्दिताय
गण्डस्फुरत्भुजगकुण्डलमण्डिताय ।
गन्धर्वकिन्नरसुगीत गुणात्मकाय
हालास्यमध्यनिलयाय नमः शिवाय ॥७॥
पाणिं प्रगृह्य मलयध्वजभूपपुत्र्याः
पाण्ड्येश्वरः स्वयमभूत् परमेश्वरो यः ।
तस्मै जगत् प्रथितसुन्दरपाण्ड्यनाम्ने
हालास्यमध्यनिलयाय नमः शिवाय ॥८॥
गीर्वाणदेशिकगिरामपि दूरगं यत्
वक्तुं महत्वमिह को भवतः प्रवीणः ।
शंभो क्षमस्व भगवच्चरणारविन्द-
भक्त्या कृतां स्तुतिमिमां मम सुन्दरेश ॥९॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP