संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
भुवनेश्वरीशांतिः

प्रथमांशुः - भुवनेश्वरीशांतिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


पत्न्याः प्रथमे दुष्टरजोदर्शने शुभदिने कृताभ्यंगस्नानः सपत्नीको यजमानः आचम्य पवित्रपाणिः करोतु स्वस्ति ते ब्रह्मेति मंत्रेण सुवासिनीकृतकुंकुमतिलककरणादिः इष्टदेवतादिभ्यो दक्षिणाफलतांबूलानि समर्प्य पित्रादिगुरुवृद्धब्राह्मणान्नमस्कृत्य सुमुखश्चेत्यादि देशकालसंकीर्तनांते श्रीपरमेश्वरप्रीत्यर्थं मम सकुटुंबस्य सपरिवारस्य क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थं समस्तदुरितोपशांत्यर्थं समस्ताभ्युदयार्थं च अस्याः मम भार्यायाः प्रथमरजोदर्शने दुष्टमासादिसूचितसकलारिष्टनिरसनद्वारा परमेश्वरप्रीत्यर्थं सनवग्रहमखां दुष्टरजोदर्शनशांतिं करिष्ये । तत्रादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं नांदीश्राद्धं आचार्यादिवरणं च करिष्ये । इति संकल्प्य तानि आचार्यादिवरणांतानि कुर्यात् । तत आचार्यः देशकालौ संकीर्त्य अस्मिन् दुष्टरजोदर्शनशांतिकर्मणि यजमानेन वृतोऽहं आचार्यकर्म करिष्ये इति संकल्प्य जलशुद्ध्यर्थं कलशार्चनं कृत्वा यदत्रेति सर्षपविकिरणादि भूप्रादेशांतं कृत्वा देवतास्थापनं कुर्यात् । तद्यथा - गृहैशाने रंगवल्ल्यादिरंजिते शुचौ देशे - सर्वसस्याश्रया भूमिर्वराहेण समुद्धृता । अनंतसस्यदात्री या तां नमामि वसुंधराम् ॥ इति मध्ये दक्षिणोत्तरयोश्च भूमिं स्पृष्ट्वा तथैव - यासामाप्यायकः सोमो राजायाः शोभनाः स्मृताः । ओषध्यः प्रक्षिपाम्यत्र ता अद्य कलशार्चने ॥ इति व्रीहिभिर्मध्यदक्षिणोत्तरक्रमेण राशित्रयं कृत्वा तत्र तथैव क्रमेण - कलशस्य मुखे विष्णुरित्यादिमंत्रावृत्त्या नवमव्रणं कलशत्रयं संस्थाप्य तथैव मंत्रावृत्त्या गंगे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिंधु कावेरि कुंभेऽस्मिन् सन्निधिं कुरु ॥ इत्युदकेन पूरयेत् । एवमग्नेऽपि प्रतिकलशं मंत्रावृत्तिः । मलयाचलसंभूतं० इति गंधम् । कुष्ठे मांसी हरिद्रे द्वे० इति सर्वौषधीः । यवगोधूमधान्यानि० इति धान्यानि ॥ ततो मध्यकुंभे उदुंबर - कुश - दूर्वा - रक्तोत्पल - बिल्व - विष्णुक्रांत - तुलसी - बर्हिषशंखपुष्पी - शतावरी - अश्वगंधा - निर्गुडी - रक्तपीतसर्षपापामार्ग - पलाश - पनस - जीरक - प्रियंगु - गोधूम - व्रीह्यश्वत्थ - पद्मपत्रनीलो - त्पलसितरक्तपीतकुरंटक - गुंजा - वचा - भद्रमुस्तकाख्यानि द्वात्रिंशदौषधीनि सर्वाणि [ यथासंभवानि वा ] क्षिपेत्  । ततस्त्रिषु कुंभेषु - त्वं दूर्वेऽमृतजन्मासि० इति दूर्वाः । अश्वत्थोदुंबरप्लक्षचूत० इति पंचपल्लवान् । गजाश्वरथ्यावल्मीक० इति सप्त मृदः । फलेन फलितं० इति पूगीफलानि । कनकं कुलिशं० इति पंचपल्लवान् । हिरण्यगर्भेति हिरण्यम् । सितं सूक्ष्मं सुखस्पर्श० इति वस्त्रेण सूत्रेण वा कंठे वेष्टयित्वा गंधाक्षतपुष्पादिभिः कलशान् भूषयेत् । ततस्तेनैव क्रमेण कलशत्रयोपरि यथासंभवं सौवर्ण - रजत - कांस्य - ताम्र - मृन्मयान्यतमानि यवपूरितानि पूर्णपात्राणि - पूर्णपात्रमिदं दिव्यं० इति निधाय तदुपरि श्वेतवस्त्राणि प्रसार्य तत्र चंदनादिनाऽष्टदलानि कृत्वा तत्र मध्यमे कुंभे सौवर्णप्रतिमायां - उद्यद्दिनकरद्युतिमिंदुकिरीटां तुंगकुचां नयनत्रययुक्ताम् । स्मेरमुखीं वरदां कुशपाशाभीतिकरां प्रभजे भुवनेश्वरीम् । भुवनेश्वर्यै नमः भुवनेश्वरीमावाहयामि स्थापयामि ॥ दक्षिणकुंभे - शक्रप्रिया या संतानमंजरी वरदानधृक्‍ । इंद्राणी द्विभुजा देवी तस्यै नित्यं नमो नमः । इंद्राण्यै नमः इंद्राणीमावा० ॥ उत्तरकुंभे - चतुर्दंतगजारुढं वज्रांकुशधरं सुरम् । शचीपतिं नौमि नित्यं नानाभरणभूषितम् । इंद्राय नमः इंद्रमावा० ॥ इत्यावाह्य स्थापनोक्तमंत्रैः कांडानुसमयेन पदार्थानुसमयेन वा कुंभस्थापिता देवताः षोडशोपचारैः पूजयेत् । तत आचर्यो मध्यकुंभं स्पृष्ट्वाऽष्टोत्तरशताष्टाविंशत्यष्टान्यतमसंख्याकं भुवनेश्वरीमंत्रं जपेत् । तथैवान्यऋत्विग्दक्षिणकुंभं स्पृष्ट्वा रुद्रमंत्रं जपेत् तत उत्तरकुंभमन्यऋत्विक्स्पृष्ट्वा शिवमहिम्नस्तोत्रैकादशावृत्तीर्जपेत् । तत आचार्यः कुंभपश्चिमे देशे स्थंडिले कुंडे वाऽग्निस्थापनं कुर्यात् । वरदनामानमग्निं प्रतिष्ठाप्य । सप्तहस्तश्चतुः शृंगेति ध्यात्वा अग्ने वैश्वानर शांडिल्यगोत्रेत्यादि वरदो भवेत्यंतमुक्त्वा स्थापितकुंभैशान्यां वेद्यादौ ग्रहान् स्थापयेत् । यथा मध्ये - जपाकुसुमसंककाशं० कलिंगदेशोद्भव काश्यपसगोत्र सूर्येहागच्छेह तिष्ठ मम पूजां गृहाण वरदो भव सूर्याय नमः सूर्यमावाहयामि । एवमग्नेऽपि १ । आग्नेय्यां - दधिशंखतुषाराभं० यमुनातीरोद्भवात्रेयसगोत्र सोमेहागच्छेत्यादिपूर्ववत् २ । दक्षिणे - धरणीगर्भसंभूतं० अवंतिदेशोद्भव भारद्वाजसगोत्र भौमेहागच्छ० भौमाय० भौममावाह० ३ । ईशान्यां - प्रियंगुकलिकाश्यामं० मगधदेशोद्भवात्रेयसगोत्र बुधेहागच्छ० बुधाय० बुधमावाह० ४ । उत्तरेदेवानां च ऋषीणां च० सिंधुदेशोद्भवांगिरसगोत्र बृहस्पते इहागच्छ० बृहस्पतये नमः० बृहस्पतिमावाह० ५ । पूर्वे - हिमकुंदमृणालाभं दैत्यानां० भोजकटदेशोद्भव भार्गवसगोत्र शुक्रेहागच्छेह तिष्ठ० शुक्राय० शुक्रमा० ६ । पश्चिमे - नीलांजनसमाभासं ० सौराष्ट्रदेशोद्भव काश्यपसगोत्र शनैश्चरेहागच्छ० शनैश्चराय० शनैश्चरमा० ७ । नैऋत्यां - अर्धकायं महावीर्यं० राठिनाप्लरोद्भव पैठीनसगोत्र राहो इहागच्छ० राहवे० राहुमा० ८ । वायव्यां - पलाशपुष्पसंकाशं० अंतर्वेदिसमुद्भव जैमिनिसगोत्र केतो इहागच्छ केतवे० केतुमा० ९ ॥ ततः सूर्यदक्षिणे - भो रुद्रेहागच्छेह तिष्ठ० रुद्राय नमः० रुद्रमा० १ । सोमदक्षिणे - भो उभे इहागच्छ० उमायै० उमामा० २ । भौमदक्षिणे - भो स्कंदेहागच्छेह० स्कंदाय० स्कंदमा० ३ । बुधदक्षिणे - भोपुरुषेहागच्छेह० पुरुषाय० पुरुषमा० ४ । गुरुदक्षिणे - भो ब्रह्मन्निहागच्छेह० ब्रह्मणे० ब्रह्माणमा० ५ । शुक्रदक्षिणे - भो इंद्रेहागच्छेह० इंद्राय० इंद्रमा० ६ । शनिदक्षिणे - भो यमेहागच्छेह० यमाय० यममा० ७ । राहुदक्षिणे - भो कालेहागच्छेह० कालाय० कालमा० ८ । केतुदक्षिणे - भो चित्रगुप्तेहागच्छेह० चित्रगुप्ताय० चित्रगुप्तमा० ९ ॥ ततः सूर्यवामपार्श्वे - भो अग्ने इहागच्छेह० अग्नये० अग्निमा० १ । सोमवामपार्श्वे - भो आपः इहागच्छतेह तिष्ठत पूजां गृह्णीत वरदा भवत अद्भ्यो नमः० अप आवा० २ । भौमवामपार्श्वे - भो भूमे इहागच्छेह० वरदा भव भूम्यै न० भूमिमा० ३ । बुधवामपार्श्वे भो विष्णो इहाग० विष्णवे न० विष्णुमा० ४ । गुरुवामपार्श्वे - भो इंद्रेहाच्छेह० इंद्राय० इंद्रमा० ५ । शुक्रवामपार्श्वे० । भो इंद्राणीहाग० वरदा भव० इंद्राण्यै न० इंद्राणीमा० ६ । शनिवामपार्श्वे - भो प्रजापते इहाग० प्रजापतये न० प्रजापतिमा० ७ । राहुवामपार्श्वे - भो सर्पाः इहागच्छतेह तिष्ठत पूजां गृह्णीत वरदा भवत सर्पेभ्यो० सर्पानावा० ८ । केतुवामपार्श्वे - भो ब्रह्मन् इहागच्छेह तिष्ठ० ब्रह्मणे० ब्रह्माणमा० ९ ॥ ततः सूर्यपश्चिमे - भो गणपते इहागच्छेह० गणपतये० गणपतिमा० १ । तदुत्तरे - भो दुर्गे इहागच्छेह० वरदा भव दुर्गायै० दुर्गामा० २ । तदुत्तरे - भो क्षेत्रपालेहागच्छेह० क्षेत्रपालाय० क्षेत्रपालमा० ३ । तदुत्तरे - भो वायो इहागच्छेह० वायवे० वायुमा० ४ । तदुत्तरे - भो आकाशेहाच्छेह० आकाशाय० आकाशमा० ५ । तदुत्तरे - भो अश्विनौ इहागच्छतं इह तिष्ठतं मम पूजां गृह्णीतं वरदौ भवतं अश्विभ्यां नमः अश्विनावावा० ६ ॥ अथ लोकपालावाहनं - प्रागादिक्रमेण पूर्ववत् । भो इंद्रेहागच्छेह० १ । भो अग्न इहागच्छेह० २ । भो यमेहागच्छेह० ३ । भो निऋते इहागच्छेह० ४ । भो वरुणेहागच्छेह० ५ ॥ भो वायो इहागच्छेह० ६ । भो सोमेहागच्छेह० ७ । भो ईशानेहाच्छेह तिष्ठ मम पूजां गृहाण० ८ । एवमावाह्य सूर्याद्यावाहितदेवताभ्यो नमः ध्यायामीति युगपदेव षोडशोपचारैः संपूज्य ग्रहवेदीशानदेशे कलशं पूर्ववद्विधिना संस्थाप्य तत्र वरुणमावाह्य संपूज्य - कलशस्य मुखे विष्णुरिति मंत्रैः सर्वे समुद्राः सरित इति मंत्रेण च कलशमभिमंत्र्य - देवदानवसंवादे इत्यादिमंत्रैः प्रार्थयेत् । ततो अन्वाधानं कुर्यात् । तद्यथा - समिदद्वयमादाय देशकालौ संकीर्त्य क्रियमाणे सनवग्रहदुष्टरजोदर्शनशांतिहोमे देवतापरिग्रहार्थमित्यादिचक्षुषी आज्येनेत्यंतमुक्त्वा अत्र प्रधानं - सूर्यं सोमं भौमं बुधं गुरुं शुक्रं शनिं राहुं केतुं एताः सूर्यादिनवग्रहदेवताः प्रत्येकं प्रतिद्रव्यं अष्टोत्तरशताष्टाविंशत्यष्टान्यतमसंख्याभिः यथालाभमर्कादिसमित्तंडुलाज्याहुतिभिः, रुद्राद्यधिदेवताः अग्न्यादि प्रत्यधिदेवताश्च प्रत्येकं प्रतिद्रव्यं अष्टाविंशत्यष्टचतुरन्यतमसंख्याकाभिः पूर्वोक्तद्रव्याहुतिभिः, गणपत्यादिक्रतुसाद्गुण्यदेवताः इंद्रादिक्रतुसंरक्षकदेवताश्च प्रत्येकं प्रतिद्रव्यं अष्टचतुद्वर्यन्यतमसंख्याभिः पूर्वोक्तद्रव्याहुतिभिः, तथा भुवनेश्वरीं प्रतिद्रव्यं अष्टोत्तरशतसंख्याकाहुतिभिः दूर्वातिलमिश्रगोधूमपायसाज्याहुतिभिः ( दुग्धाक्ततंडुलाज्याहुतिभिर्वा ) इंद्राणीं इंद्रं च प्रत्येकं प्रतिद्रव्यं अष्टविंशतिसंख्याभिः पूर्वोक्तद्रव्याहुतिभिर्यक्ष्ये । शेषेण स्विष्टकृतमित्यादिसद्यो यक्ष्ये इत्यंतमुक्त्वा समिदद्वयमग्नावाधाय ‘ प्रजापतये नमः ’ इति हुत्वा ‘ प्रजापतय इदं न मम ’ इति त्यजेत् । ततः परिसमूहनं परिस्तरणं पर्युक्षणं च कृत्वाऽग्नेरुत्तरतः पात्राण्यासादयेत् । तंडुलपात्रतिलमिश्रगोधूमपात्रक्षीराक्ततंडुलस्थालीप्रोक्षण्यः दर्वीस्रुवौ प्राणीताऽऽज्यपात्रे इध्माबर्हिषीचेत्येतावतामेवासादनम् । ततः प्रोक्षणीपात्रोत्तानकरणादिस्रुवादिसंमार्गदर्भप्रहरणांतं कृत्वा आज्याद्दक्षिणतो बर्हिषि हविः पात्राण्यासाद्याभिघार्य अग्न्यर्चनादि आज्यभागांतं कुर्यात् । ततो यजमानः - अस्मिन्कर्मणि इमानि उपकल्पितहवनीयद्रव्याणि या या यक्ष्यमाणदेवतास्ताभ्यस्ताभ्यः परित्यक्तानि नमम यथादैवतमस्तु इति त्यागं कुर्यात् । ततो यथाऽन्वाधानं ग्रहेभ्योऽर्कादिसमित्तंडुलाज्यानि हुत्वा दूर्वातिलमिश्रगोधूमक्षीराक्ततंडुलाज्यानि भुवनेश्वरींद्राणींद्रेभ्यो हुत्वा स्विष्टकृदादिप्रायश्चित्तहोमांतं कृत्वा बलिदानानि कुर्यात् । यथा - अद्य - पूर्वोच्चारितेत्यादि० कृतस्य सनवग्रहदुष्टरजोदर्शनशांतिकर्मणः सांगतासिद्ध्यर्थं इंद्रादिलोकपालप्रीत्यर्थं सूर्यादिनवग्रहदेवताप्रीत्यर्थं भुवनेश्वर्यादिदेवताप्रीत्यर्थं क्षेत्रपालप्रीत्यर्थं च बलिदानानि करिष्ये इति संकल्प्य स्थापनमंत्रैर्ग्रहमखोक्तरीत्या बलिदानानि कृत्वा पूर्णाहुतिं हुत्वा होमशेषं समाप्य पूर्णपात्रविमोकादि अग्न्यर्चनांतं कुर्यात् । ततो भुवनेश्वर्यादिकलशोदकानि पात्रांतरे गृहीत्वा तैः कुंभस्थपल्लवैः कुशदूर्वायुतैः धृतनववस्त्रकंचुक्या पत्न्यासहितं परिहितनववस्त्रं यजमानं सर्त्विगाचार्यओऽभिषिंचेदेभिर्मंत्रैः । ते च मंत्राः - सुरास्त्वामभिषिंचंत्वित्यादयः जपाकुसुमसंकाशमित्यादि ग्रहमंत्राः भुवनेश्वर्यादिमंत्राश्च ॥ ततः कलशोदकान्वितान्युष्णोदकेन सुस्नातौ दंपती अभिषेकवस्त्राणि त्यक्त्वा धृतशुक्लवासो गंधमाल्यौ त्यक्तवाससी आचार्याय दत्त्वा अग्नेः पश्चादुपविश्याचम्य देशकालौ स्मृत्वा कृतस्य सनवग्रहदुष्टरजोदर्शनशांतिकर्मणः सांगतासिद्धयर्थं अग्निपूजामावाहितदेवतापूजां आचार्यादिपूजां च करिष्ये इति संकल्प्य तानि कृत्वा आचार्याय धेनुं तन्निष्क्रयीभूतां वा दक्षिणां दत्वाऽन्यऋत्विग्भ्यो दक्षिणां दत्वाऽन्येभ्यश्च भूयसीं दत्वा आचार्येण देवतानामुत्तरपूजने विसर्जने च कृते तत्पीठं यथासोपस्करं सदक्षिणं आचार्याय दत्वा गच्छ गच्छेत्यग्निं विसृज्य यस्य स्मृत्येति कर्मेश्वरार्पणं कुर्यात् ॥ इति कृत्यदिवाकरे दुष्टरजोदर्शनशांतिप्रयोगः ॥    

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP