संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
विवाहविधिः सप्रयोगः

प्रथमांशुः - विवाहविधिः सप्रयोगः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत्रादौ सापिंड्यनिर्णयो ब्राह्मादिविवाहभेदनिर्णयश्च सिंध्वादिग्रंथांतरतोऽवगंतव्यः विस्तरभयान्नेहोक्तः । अथ वाग्दानं - विवाहोक्ते मुहूर्ते वरस्य पिता भ्राताऽन्यो बंधुर्वा कन्यागृहं गत्वा यद्वा कन्यायाः पिता भ्राताऽन्यो बंधुर्वा वरगृहं गत्वा देशकालौ संकीर्त्य अमुकनाम्न्याः मम कन्यकायाः करिष्यमाणविवाहांगभूतं वाग्दानं करिष्ये तत्रादौ निर्विघ्नतासिद्ध्यर्थं गणेशपूजनं वरुणपूजनं च करिष्ये इति संकल्प्य गणेशं वरुणं च संपूज्य वरस्य पादप्रक्षालनं कृत्वा अमुकनाम्ने वराय चंदनं समर्पयामि एवं माल्यवस्त्रधूपदीपनैवेद्यतांबूलदक्षिणादिभिर्वरं संपूज्य पंचहरिद्राखंडपूगीफलनारिकेलकुंकुमादिरंजितवस्त्राण्यादाय अमुकगोत्रोत्पन्नाय
अमुकनाम्नः प्रपौत्राय अमुकनाम्नः पौत्राय अमुकनाम्नः पुत्राय अमुकनाम्ने वराय - अमुकगोत्रोत्पन्नां अमुकप्रपौत्रीं अमुकपौत्रीं अमुकपुत्रीं अमुकनाम्नीं कन्यां तुभ्यं ज्योतिर्विदादिष्टे मुहूर्ते दास्ये इति । एवं पुनर्द्विवारमुच्चार्य । अव्यंगेऽपतितेऽक्लीबे दशदोषविवर्जिते । तत्कालोपस्थिते कन्यां पिता तुभ्यं प्रदास्यति ॥ पिता त्वहं दास्याम्यासंशयमिति वदेत् । कन्यागृहगमनपक्षे तु कन्या कुंकुमवस्त्रालंकारादिभिः संपूज्य - अव्यंगेऽपतितेऽक्लीबे दशदोषविवर्जिते । इमां कन्यां प्रदास्यामि देवाग्निद्विजसन्निधौ ॥ इति कन्यापिता वरबंध्वादिहस्ते दद्यात् । ततो वरपित्रादिः पंचहरिद्राखंडपूगीफलानि गृहीत्वा अमुकवरविषये भवंतो निश्चिता भवंतु इति कन्यापितृवस्त्रप्रांते बध्नीयात् । विप्रैः - शांतीरस्तु पुष्टिरस्तु तुष्टिरस्तु वृद्धिरस्तु अविघ्नमस्तु आयुष्यमस्तु आरोग्यमस्तु एतद्वः सत्यमस्तु इति वाक्यैर्वरुणकलशोदकेन ग्रंथिसेचनं कार्यम् । ततो दाता - वाचा दत्ता मया कन्या वरार्थं स्वीकृता त्वया । कन्यावलोकनविधौ निश्चितस्त्वं सुखी भव ॥ ततो वरपित्रादिः - वाचा दत्ता त्वया कन्या पुत्रार्थं ( वरार्थं ) स्वीकृता मया । वरावलोकनविधौ निश्चितस्त्वं सुखी भव - इति वदेत् ॥ ततः परस्परमर्चयित्वा ब्राह्मणान् संपूज्य दक्षिणां दत्त्वा आशिषो गृह्णीयात् ॥ इति वाग्दानम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP