संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
भूम्युपवेशनम्

प्रथमांशुः - भूम्युपवेशनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


पाद्मे - पंचमे च तथा मासि भूमौ तमुपवेशयेत् । तत्र सर्वे ग्रहाः शस्ता भौमोऽप्यत्र विशेषतः ॥ विष्णुधर्मोत्तरे - वाराहं पूजयेद्देवं पृथ्वीं चैव तथा द्विजम् ॥ तत्र पिताऽऽचम्य पवित्रपाणिर्देशकालौ स्मृत्वा ममास्य कुमारस्य सर्वारिष्टंशांत्यायुरारोग्यक्षेमार्थं उपवेशनाख्यं कर्म करिष्ये तदंगतया गणेशपूजनं पुण्याहवाचनं च करिष्ये इति संकल्प्य गणपतिं संपूज्य पुण्याहवाचनं कृत्वा पीठे प्रतिमायां वराहं पृथ्वीं च नाम्ना षोडशोपचारैः संपूज्य तदग्रे पंच सप्त वा धान्यपुंजान् कृत्वा तन्मध्ये भूमौ वस्त्रे करोतु स्वस्ति ते ब्रह्मेत्यादिमंत्रैर्वाद्यघोषेण शिशुमुपवेश्य मृत्युंजयं स्मृत्वा भस्मना रक्षां कृत्वा पठेत् - रक्षैनं वसुधे देवि सदा सर्वगतं शिशुम् । आयुः प्रमाणं सकलं निक्षिपस्व हरिप्रिये ॥ अचिरादायुषस्त्वस्य ये केचित्परिपंथिनः । जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ॥ धारिण्यशेषभूतानां माता त्वमसि कामधुक्‍ । अजरा चाप्रमेया च सर्वभूतनमस्कृता ॥ चराचराणां भूतानां प्रतिष्ठा चाव्यया ह्यसि । कुमारं पाहि मातस्त्वं ब्रह्मा तदनुमन्यताम् - इति । अत्रैव कटिसूत्रबंधनम् । शिष्टास्त्वन्नप्राशनदिने एव निष्क्रमणमुपवेशनं च कुर्वंति ॥ ॥ इति भूम्युपवेशनम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP