संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
वधूवस्त्रदानम्

प्रथमांशुः - वधूवस्त्रदानम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


वरो देशकालौ स्मृत्वा मयाचारंतविवाहव्रतस्य सांगतासिद्धिद्वारा तत्संपूर्णफलावाप्त्यर्थं सूर्यासावित्रीप्रीत्यर्थं ब्राह्मणाय वधूवस्त्रदानं करिष्ये इति संकल्प्य ब्राह्मणं संपूज्य दद्यात् । दानमंत्रः - वधूवस्त्रमिदं सूर्यासावित्री दैवतं शुभम् । विवाहव्रतसंपूर्त्यै तुभ्यं विप्र ददाम्यहम् । विप्राय वेदविदु० एतद्वधूवस्त्रदानं विवाहव्रतसंपूर्णतासिद्ध्यर्थं सूर्यासावित्रीप्रीतये अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे इति दत्त्वा दानसांगतार्थं दक्षिणां दद्यात् ॥  

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP