संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
मेधाजननम्

प्रथमांशुः - मेधाजननम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


देशकुलाचाराद्दितीये चतुर्थे वा दिने कर्ता कुमारेण सह कृताभ्यंगस्नानः आचम्य देशकालौ स्मृत्वा अस्य कुमारस्य मौंजीबंधनव्रतसमाप्त्यर्थं मेधापूजनं करिष्ये तत्रादौ गणेशपूजां करिष्ये इति संकल्प्य गणपतिं संपूज्य पुण्याहवाचनं कृत्वा अकृत्वा वा मेधापूजां कुर्यात् । वेद्यां पलाशशाखां कुशस्तंबं वा संस्थाप्य तत्र ‘ मेधायै नमः ’ इति नाममंत्रेण ध्यानावाहनादिषोडशोपचारैः संपूज्य मोदकनैवेद्यं निवेद्य पुनरभ्यर्च्य कुमारेण प्रणमय्य शुद्धजलेन सेचनं कुर्वता त्रिः प्रदक्षिणं कारयेत् । तत्र मंत्रः - यथा संश्रवणोऽसि त्वं
तथा मां संश्रुतिं कुरु । यथा देवाधिपोसि त्वं तथा मां पुंपतिं कुरु ॥ इति प्रतिप्रदक्षिणं मंत्रावृत्तिः प्रणामं च कुर्यात् ॥ ततः कुमारः स्नात्वा नवानि वस्त्रयज्ञसूत्रमौंजीदंडाजिनानि धारयित्वा पुराणानि विसृज्य पूर्वधृतवस्त्रादि विप्राय दत्त्वा स्वस्तिवाचनं कुर्यात् ॥ ॥ इति कृत्यदिवाकरे मेधाजननप्रयोगः ॥ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP