संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
सीमंतोन्नयनप्रयोगः

प्रथमांशुः - सीमंतोन्नयनप्रयोगः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तच्चतुर्थे षष्ठेऽष्टमे वा मासि प्राग्वा प्रसवात् । पुंनक्षत्रे चंद्रताराबलान्विते शुभे दिने पत्न्यान्वारब्धः भर्त्ता मंगलस्नातः आचम्य देशकालौ संकीर्त्य ममास्यां भार्यायां जनिष्यमाणसर्वगर्भाणां बीजगर्भसमुद्भवैनोनिबर्हणेन प्रतिगर्भसंस्कारातिशयद्वारा श्रीपरमेश्वरप्रीत्यर्थं सीमंतोन्नयनाख्यं कर्म करिष्ये तदंगतयाऽऽदो गणेशपू० पुण्याह० मातृकापू० नांदीश्राद्धं च क० इति संकल्प्य तानि कृत्वा अलंकृतो नववस्त्रधरो दूर्वारसं भार्यादक्षिणनासापुटे - गर्भोत्पत्तिस्थैर्यवृद्धिकरं दिव्यं सुखप्रदम् । दूर्वारसं ते सिंचामि सुभगे नासिकापुटे ॥ अग्नये नमः राज्ञे वरुणाय नम इति सिंचेत् । ततस्त्रिः शुक्लां शललीं कुशयवयुतामुदुंबरगुच्छसहितामादाय पश्चात् स्थित्वा ‘ प्रजापतये नमः ’ इति पत्नीभ्रूमध्यादारभ्य मूर्न्धो द्विधा केशान् कृत्वा त्रिः सीमंतं कुर्यात् । ततः सगोधूमौदुंबरफलमालांतत्कंठे निधाय वीणावादनपूर्वक गायनं श्रावयित्वा नीराज्य तदुत्संगे फललड्डुकादि दत्त्वा विप्रेभ्यो दशामान्नानि दक्षिणां च दद्यात् । तत्र नारदः - विप्रक्षत्रिययोः कुर्याद्दिवा सीमंतकर्म तु । वैश्यशूद्रकयोस्त्वेतद्दिवा निश्यपि केचन - इति । अत्र विशेषो गर्भिणीतत्पतिधर्माश्चान्यत्र ज्ञेयाः ॥ इति कृत्यदिवाकरे सीमंतोन्नयनम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP