संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
गौरीहरपूजा

प्रथमांशुः - गौरीहरपूजा

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


कन्या स्नाता परिहिताहतवस्त्रा विवाहात्पूर्वं देशकालौ स्मृत्वा ममेहजन्मनिजन्मांतरे च अखंडसौभाग्यपुत्रपौत्राद्यविच्छिन्नसंतानाद्यभिवृद्ध्यर्थं करिष्यमाणविवाहांगभूतं गौरीहरपूजनं करिष्ये इति संकल्प्य ततः कोणचतुष्ट्ये स्थापितकलशश्रेणीनां मध्ये प्रतिमासु उपलोपेतदृषदि वस्त्रे वा गौरीहरौ कात्यायनीं महालक्ष्मीं शचीं चावाह्य संपूज्य प्रार्थयेत् - गौरीहर महेशान सर्वमंगलदायक । पूजां गृहाण देवेश सर्वदा मंगलं कुरु ॥ इंद्राणीं च तत्रैवाक्षतपुंजे पूजयित्वा प्रार्थयेत् । देवेंद्राणि नमस्तुभ्यं देवेंद्रप्रियभामिनि । विवाहं भाग्यमारोग्यं पुत्रलाभं च देहि मे ॥ इति संप्रार्थ्य कन्या विवाहसमयावधि गौरीहरौ प्रार्थयमानाऽञ्जलिना कुंकुमाक्ताक्षतैः समर्चयन्ती तत्रैव तिष्ठेत् । कन्यादेहप्रमाणेन सप्तविंशतिसंख्यतंतुभिः कृतया वर्तिकया दीपं प्रज्वालयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP