संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
जातकर्म

प्रथमांशुः - जातकर्म

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


कुमारे जाते नालच्छेदनात्प्राक्‍ पिता शीतोदकेन सचैलं स्नात्वा आचम्य देशकालौ निर्दिश्य अस्य कुमारस्य गर्भांबुपानजनितदोषपरिहारद्वारा बीजगर्भसमुद्भवैनोनिबर्हणबलायुर्वर्चोभिवृद्धिद्वारा च श्रीपरमेश्वरप्रीत्यर्थं जातकर्म करिष्ये तदंगतयाऽऽदौ गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं हिरण्येन पुत्रजन्मनिमित्तं जातकर्मनिमित्तं च तंत्रेण नांदीश्राद्धं च करिष्ये । इति संकल्प्य तानि कृत्वा आज्यमधुनी विषममानेन हेम्ना घर्षयित्वा - हे कुमार ददाम्येते घृतहेमरजोयुते ॥ मध्वाज्ये देवतागुप्तस्त्वं जीव शरदां शतम् ॥ इति मंत्रेण मध्वाज्ये हिरण्येन कुमारं पाययित्वा तद्धिरण्यं प्रक्षाल्य कुमारदक्षिणकर्णे निधाय देवाय सवित्रे नमः सरस्वत्यै नमः देवाभ्यामश्विभ्यां नमः इत्युक्त्वा पुनस्तथैव वामकर्णे कृत्वा अंसावभिमृश्य इंद्राय नमः चितये नमः दक्षाय नमः इति । ततः कुमारस्य मूर्धानं त्रिरवजिघ्रेत् ॥ तत्र मंत्रः - यस्मात्त्वमधिजातोऽसि ह्रदाद्यंगाच्छिशो मम ॥ तस्मादात्मासि पुत्राख्यो भवायुष्माञ्छरच्छतम् । ततो मातास्तनं प्रक्षाल्य कुमारं पाययेत् ब्राह्मणान् पूजयेत् ॥ प्रसवप्रथमदिनमारभ्य दशदिनांतं एकविंशतिदिनांतं मासांतं वा सूतिकाबालकयोः सकलारिष्टनिरसनार्थं शांतिपाठं करिष्ये इति ब्राह्मण एव रामरक्षादिस्तोत्रपाठं कुर्यात् ॥ इति कृत्यादिवाकरे जातकर्मप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP