संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
कन्यादानम्

प्रथमांशुः - कन्यादानम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


कन्यादाता उदड्मुखः सपत्नीक उपविश्य आचम्य पवित्रपाणिः सुमुखश्चेत्यादिदेशकालादि स्मृत्वा मम समस्तपितृणां निरतिशयसानंदोत्तमलोकावाप्त्यादिकन्यादानादिकल्पोक्तफलावाप्तये अनेन वरेणास्यां कन्यायामुत्पादयिष्यमाणसंतत्या द्वादशावरान् द्वादशपरान् पुरुषांश्च पवित्रीकर्तुं आत्मनश्च श्रीलक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिना कन्यादानमहं करिष्ये इति संकल्प्य जलशुद्ध्यर्थे वरुणं संपूज्य सपत्नीक उत्थाय कन्यां संप्रगृह्य - कन्यां कनकसंपन्नां कनकाभरणैर्युताम् । दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥ विश्वंभरः सर्वभूतसाक्षिण्यः सर्वदेवताः । इमां कन्यां प्रदास्यामि पितृणां तारणाय च ॥ इति पठित्वा ततः कांस्यपात्रे वरहस्तोपरि कन्याहस्ते स्वदक्षिणहस्तं धृत्वा तस्मिन् पूर्वाभिमंत्रितकलशं पत्न्या ग्राहयित्वा उदकधारां पातयन् वदेत् वरहस्ते सुप्रोक्षितमस्तु शिवा आपः संतु सौमनस्यमस्तु ( इत्युक्त्वा ) कन्या तारयतु पुण्यं वर्धतां शांतिः पुष्टिस्तुष्टिश्चास्तु तिथिकरणमुहूर्तनक्षत्रसंपदस्तु पुण्याहं भवंतो ब्रुवंतु स्वस्ति भवंतो ब्रुवंतु ऋद्धिं भवंतो ब्रुवंतु श्रीरस्त्विति भवंतो० अमुकगोत्रः अमुकवर्मा ( गुप्तो दासो वा ) अहं मम समस्तपितृणां निरतिशयसानंदोत्तमलोकावाप्त्यादि कन्यादानकल्पोक्त फलावाप्तयेऽनेनवरेणास्यां कन्यायामुत्पादयिष्यमाणसंतत्या द्वादशावरान् द्वादशपरान् पुरुषांश्च पवित्रीकर्तुं आस्मनश्च श्रीलक्ष्मीनारायणप्रीतये इत्यंतं कन्यादानसंकल्पोक्तमुक्त्वा वरगोत्रमुच्चार्य अमुकगोत्रोत्पन्नाय अमुकवर्मणः प्रप्रौत्राय अमुकवर्मणः पौत्राय अमुकवर्मणः पुत्राय अमुकवर्मणे श्रीधररुपिणे कन्यार्थिने वराग - अमुकगोत्रोत्पन्नां अमुकवर्मणः प्रपौत्रीं अमुकवर्मणः पौत्रीं अमुकवर्मणः मम पुत्रीं अमुकनाम्नीं कन्यां प्रजापतिदैवत्यां प्रजोत्पादनार्थं सहधर्माचरणार्थं च भार्यात्वेन तुभ्यमहं संप्रददे इति कुशयवाक्षतजलं वरहस्ते क्षिपेत् वरः ‘ स्वस्ति ’ इति वदेत् । एवं पुनर्द्विवारं कृत्वा वरः ‘ प्रतिगृह्णामि स्वस्ति ’ इत्युक्त्वा भुवं स्पृशेत् । ततो दाता - ‘ धर्मार्थकाममिनामैर्यो नरः साध्यते परः । धर्मस्त्वयानयासार्धमाचार्यश्च स वै चिरम् ॥ धर्मे चार्थे च कामे च त्वयेयमतिधारतः । न त्याज्याऽ‍ऽज्याहुतिरिव भूतौ संसारभूतिदाम् ” ॥ इति पठेत् । वरश्च “ अहं नातिचरिष्यामि यदुक्तं भक्ता ततः । धर्मार्थकामकैः कार्यैर्देहच्छायेव सर्वदा ॥ सत्यं नातिचरिष्यामि ” इति पठेत् । ततः कन्यापिता - गौरीं कन्यामिमां वर्मन्यथाशक्तिविभूषिताम् । गोत्राय वर्मणे तुभ्यं दत्तां भो त्वं समाश्रय ॥ कन्ये ममाग्रतो भूयाः कन्ये मे देवि पार्श्वयोः । कन्ये मे पृष्ठतो भूयास्त्वद्दानात्स्वर्गमाप्नुयाम् ॥ मम वंशकुले जाता तावद्वर्षाणि पोषिता । तुभ्यं वर्मन्मया दत्ता पुत्रपौत्रप्रवर्धिनीइति पठेत् ॥ ततः ‘ कन्यादानप्रतिष्ठा फलसिद्ध्यर्थं इमां दक्षिणां संप्रददे ’ इति सुवर्णगोमिथुनादियथाविभवं दक्षिणात्वेन वराय दद्यात् । ततश्च शक्तौ सत्यां रौप्यपात्रकांस्यपात्रताम्रपात्र गवाश्वगजदासदासीभूम्यलंकारादि दद्यात् । ततः पुरोधाः पूर्वार्चितकलशजलं कांस्यादिपात्रे आसिच्य तस्मिन् हिरण्यं निधाय सकुशदूर्वार्द्रपल्लवैर्वधूवरावभिषिंचेत् । ततो दुग्धाक्तद्विगुणशुक्लसूत्रेण दंपतीकंठदेशे कटिदेशे चैशानीमारभ्य प्रदक्षिणं चतुर्वारं संवेष्टयेत् । तत्र - करोतु स्वस्ति ते ब्रह्मेत्यादिमंत्राः पूर्वोक्ताः पठनीयाः । ततः उपरितनं वेष्टितसूत्रमधो निष्कास्य त्रिगुणं कुंकुमाक्तं पीतं कृत्वा
तथैवाऽधस्तनवेष्टितसूत्रमुपरि निष्कास्य त्रिगुणं कुंकमाक्तं पीतं कृत्वा ताभ्यां हरिद्राखंडं बध्वा अधस्तनं वरहस्ते वधूर्बध्नीयात् । तत्र मंत्रः - येन बद्धो बली राजा दानवेंद्रो महाबलः । तेन त्वामपि बध्नामि रक्षे मा चल मा चल ॥ ततस्तथैवोपरितनं वधूवामहस्ते वरो बध्नीयात्तेनैव मंत्रेण । ततो वधूवराभ्यां दुग्धार्द्राक्षतारोपणं परस्परं वधूपूर्वकं कार्यम् । तत्र मंत्राः - भगाय नम इति वधूः, यज्ञाय० इति वरः, श्रियै० इति वधूः, धर्माय० इति वरः, प्रजायै० इति वधूः, यशसे० इति वरः । पुनः वरो यज्ञाय नमः वधूः भगाय० वरः धर्माय० वधूः श्रियै० वरः यशसे० वधूः प्रजायै० । ततो वधूवरौ परस्परं पुष्पेण ललाटे तिलकं कृत्वा पुष्पमालां कंठे निदध्याताम् ततो वरपक्षसुवासिनीवधूवरौ प्रड्मुखावुपवेश्य आचारप्राप्तं सकंचुकं वस्त्रयुगं कृष्णमणिसूत्रयुतं कन्यायै समर्प्य सा च ‘ वासोभ्यां नमः ’ इति परिदध्यात् । ततो वरस्तत्सूत्रं - मांगल्यतंतुनाऽ‍नेन मम जीवनहेतुना । कंठे बध्नामि सुभगे सा जीव शरदां शतम् । इति मंत्रेणेष्टदेवतां स्मरन् वधूकंठे बध्नीयात् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP