संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
मधुपर्कः

प्रथमांशुः - मधुपर्कः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत्र गृहागतं वरं संमाननेनानीय शुभासने प्राड्मुखमुपवेश्य तत्पुरतः सपत्नीको दाता प्रत्यड्मुख उपविश्य आचम्य देशकालौ स्मृत्वा ‘ कन्यार्थिनो गृहागतस्य वरस्यास्य कन्यादानांगभूतं मधुपर्कपूजनं करिष्ये ’ इति संकल्प्य ‘ विष्टरो विष्टरो विष्टरः ’ इति विप्रेण त्रिरुक्ते ‘ प्रतिगृह्यताम् ’ इति पंचविंशतिकुशमयं कूर्चं दद्यात् । वरः ‘ प्रतिगृह्णामि ’ इति हस्ते गृहीत्वा ‘ विष्टराय नमः ’ इत्यासने दत्वोपविशेत् ।
अत्र सर्वत्र मंत्रपाठो विप्रेण कार्यः । ततो विप्रेण ‘ पाद्यं पाद्यं ’ पाद्यं इति त्रिरुक्ते गंधाक्षतदूर्वायुतं पाद्यं प्रतिगृह्यतामिति दद्यात् तेनोदकेन वरस्य सव्यदक्षिणपादौ क्रमेण क्षालयेत् ततो दाता विप्रेण ‘ अर्घ्यमर्घ्यमर्घ्य ’ इति त्रिरुक्ते गंधपुष्पाक्षतफलयुतमर्घ्यं दत्त्वा ‘ प्रतिगृह्यताम् ’ इति वरहस्ते दद्यात् । वरः ‘ प्रतिगृह्णामि ’ इति गृहीत्वा ‘ अद्भ्यो नमः ’ इत्यञ्जलिनाऽऽदाय शिरसाऽभिवाद्य भूमौ क्षिपेत् । ततो विप्रेण ‘ आचमनीयमाचमनीयमाचमनीयम् ’ इति त्रिरुक्ते ‘ प्रतिगृह्यतां ’ इति दद्यात् । वरस्तत्प्रतिगृह्य तदेकदेशं गृहीत्वा सकृत्प्रश्याचामेत् । ततो विप्रेण मधुपर्कोमधुपर्कोमधुपर्कः ’ इति त्रिरुक्ते दात्रा ‘ प्रतिगृह्यताम् ’ इति दत्त्वा । दातृहस्तस्थमधुपर्कमुद्धाट्य ‘ सावित्रे नमः ’ इत्यवेक्ष्य प्रतिगृह्य वामहस्ते निधाय ‘ मधुपर्काय नमः ’ इत्यनामिकयाऽऽलोड्य अनाभिकांगुष्ठाभ्यां बहिः पूर्वस्यां ‘ वसुभ्यो नमः ’ दक्षिणस्यां ‘ रुद्रेभ्यो० ’ ( अपः स्पृष्ट्वा ) पश्चात् ‘ आदित्येभ्यो० ’ उत्तरस्यां ‘ विश्वेभ्यो देवेभ्यो० ’ ‘ भूतेभ्यो नमः ’ इति त्रिरुर्ध्वं क्षिप्त्वा तत्पात्रं भूमौ निधाय तदेकदेशं गृहीत्वा ‘ मधुपर्काय नमः ’ इति प्राश्य आचम्य पुनरेवं द्विवारं प्राश्याचामेत् । ततो विप्रेण ‘ गौर्गौगौः ’ इति त्रिरुक्ते ‘ प्रतिगृह्यताम् ’ इति दात्रा निवेदिते ‘ प्रतिगृह्णामि ’ इत्युक्त्वा ‘ रुद्राणां मात्रे वसूनां दुहित्रे आदित्यस्वस्रे गवे नमः । ( उपांशु ) ममार्चकस्य च पाप्मा हतः ’ इत्युत्सृजन् तृणान्यत्त इत्युच्चैर्विसृजेत् । ततो दाता ‘ लक्ष्मीनारायणस्वरुपिणे वराय ’ इति गंधमाल्यवस्त्रालंकारादिभिर्यथाविभवं वरं पूजयेत् । ततो वरेण सहागतांस्तद्बंधूनपि पूजयेत् ॥ इति मधुपर्कः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP