संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
वरस्य सीमांतपूजनम्

प्रथमांशुः - वरस्य सीमांतपूजनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


कन्यापिता वरनिवेशनं गत्वा आचम्य देशकालौ संकीर्त्य मम कन्यकायाः करिष्यमाणविवाहांगभूतां वरस्य सीमांतपूजां करिष्ये तदंगेत्वेन गणेशपूजनं वरुणपूजनं च करिष्ये गणेशवरुणौ संपूज्य लक्ष्मीनारायणस्वरुपिणो वरायेति वरं पादप्रक्षालनपूर्वकं वस्त्रगंधपुष्पधूपनीराजनदुग्धप्राशनादिभिः पूजयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP