संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
वरस्य वधूगृहगमनम्

प्रथमांशुः - वरस्य वधूगृहगमनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


वरः कृतस्वस्तिवाचनः स्वज्ञातिबांधवैर्ब्राह्मणैश्च भुक्त्वाऽभुक्त्वा वा धृतश्वेतवस्त्रालंकारः इष्टदेवतां पितृगुरुवृद्धादीन् नमस्कृत्य तैरनुमोदितो यथाविभवमश्वादियानमारुह्य धृतच्छत्रः पुरंध्रीभिः शकुनदीपपूर्णकलशकन्यापुष्पाक्षतलाजमंगलहस्ताभिस्तूर्यर्वाद्यैश्च सह वधूगृहं गच्छेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP