संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
मुहूर्तपत्रिकापूजनादि

प्रथमांशुः - मुहूर्तपत्रिकापूजनादि

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


दाता देशकालौ स्मृत्वा अस्याः मम कन्यकायाः ( वरपित्रादिश्च मम पुत्रस्य ) विवाहे इष्टकालसाधनार्थं मुहूर्तपत्रिकापूजां करिष्ये । आदौ गणेशपूजनं कृत्वा - नमो देव्यौ महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् इति मंत्रेण मुहूर्तदेवतायै सरस्वत्यै नमः ध्यायामीत्यावाहनादिषोडशोपचारैः संपूज्य ज्योतिषिकः पत्रिकां वाचयित्वा ‘ वधूवरयोः परस्परनिरीक्षणं शुभं भूयात् ’ इति मंत्राक्षतान् दद्यात् ॥ इति मुहूर्तपत्रिकापूजनम् ॥ ॥ ततो मंडपे गृहे वा हस्तांतरालं विहाय पूर्वापरौ प्रस्थमिततंडुलराशी कृत्वा पूर्वराशौ प्रत्यड्मुखं वरं पश्चिमराशौ प्राड्मुखीं कन्यां तंडुलगुडजीरकयुतांजली उभाववस्थाप्य तयोर्मध्येकुंकुमादिकृतस्वस्तिकमंतः पटमुदग्दशं धृत्वा तावुभौ स्वस्तिकालोकनसमाहितमनसौ स्वस्वेष्टदेवतां स्मरंतौ तिष्ठतः तदा ब्राह्मणा मंगलाष्टकानि पठेयुः । ज्योर्विदादिष्टे मुहूर्ते तदेव लग्नमिति पठिते सद्योंतः पटमुत्तरतोऽपसार्य कन्यावरौ अंजलिस्थतंडुलगुडजीरकप्रक्षेपं परस्परयोः शिरसि कृत्वा परस्परं निरीक्षणं च कुर्याताम् । तद्यथा - वित्तसौम्यगुणैर्युक्ता वीरसूर्जीवसूर्भव । कुले मदीये सम्राज्ञी मच्चित्ताऽनुगता भव । इति जपन् वीक्षयेत् ॥ ततो वरतस्तस्या भ्रवोर्मध्ये दर्भाग्रेण परिमृज्य दर्भं निरस्याप उपस्पृशेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP