संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
गर्भाधानम्

प्रथमांशुः - गर्भाधानम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


क्षत्रियाद्याः कलौ वर्णा ये स्युः स्वाचारतत्पराः । तेषां गर्भादिसंस्कारा उच्यंते संप्रदायतः ॥ कृताभ्यंगस्नानः सपत्नीको यजमानः धृततिलकः शुक्लांबरधरः सोपवासाः सुवस्त्राच्छादितासने उपविश्य आचम्य पवित्रपाणिः गणपत्यादीष्टदेवतादिभ्यो यथाचारं फलतांबूलादि समर्प्य स्वमातापित्रादिवृद्धान् प्रणम्य ब्राह्मणान्नमस्कृत्य सुमुखश्चेत्यादि पठित्वा देशकालौ स्मृत्वा अस्यां मम भार्यायां जनिष्यमाणसर्वगर्भाणां बीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं गर्भाधानाख्यं कर्म करिष्ये । तदंगतयादौ गणपतिपूजनं स्वस्तिपुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये इति संकल्प्य तानि कुर्यात् । ततः आचम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं गर्भाधानहोमं कर्तुं स्थंडिलादि सर्वं कर्म करिष्ये इति संकल्प्य स्थंडिलोपलेपनोल्लेखने कृत्वा मरुतनामानमग्निं प्रतिष्ठाप्याऽन्वादध्यात् तदेवम् - समिदद्वयमादाय अद्येत्यादि० क्रियमाणे गर्भाधानहोमे देवतापरिग्रहार्थमित्यादिचक्षुषी आज्येनेत्यंतमुक्त्वा । अत्र प्रधानम् - अर्यमाग्निं वरुणाग्निं पूषाग्निं प्रजापतिं च लाजद्रव्येण प्रजापतिं तंडुलद्रव्येण विष्णुं षड्वारमाज्येन प्रजापतिं चाज्येन शेषेण स्विष्टकृतमित्यादि सद्यो यक्ष्ये इत्यंतमुक्त्वा समिदद्वयं ‘ प्रजापतये नमः प्रजापतय इदं न मम ’ इत्यग्नौ त्यजेत् । ततः परिसमूहनं परिस्तरणं पर्युक्षणं च कृत्वा पात्रासादनं कुर्यात् । तंडुलस्थालीप्रोक्षण्यौ दर्वीस्रुवौ प्रणीताऽऽज्यपात्रे इध्माबर्हिषी लाजशूर्पं चेति पात्राण्यासाद्य प्रोक्षणीपात्रसंस्कारादिसर्वमाज्यभागांतं कृत्वा लाजहोमं विवाहहोमोक्तमंत्रैरश्मारोहणपरिणयनवर्जं कृत्वा अवदानधर्मेण स्रुचि तंडुलानवदाय पत्न्यन्वारब्धः ‘ प्रजापतये नमः ’ इति हुत्वा ‘ प्रजापतय इदं० ’ इति त्यजेत् । ततः स्रुवेणाज्यं गृहीत्वा - विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् । अनेकरुपं दैत्यांतं नमामि पुरुषोत्तमम् । विष्णवे नमः विष्णव इदं० एवं षडाहुतीर्हुत्वा त्यक्त्वा च पुनः - प्रजापते त्वदृतेन धाता विश्वसृजां परः । यजामि येन कामेन त्वां तं मे देहि ते नमः । प्रजापतये नमः प्रजापतय इदं० । ततः पत्न्या मूर्धाभिशर्मनं ‘ अग्नये नमः ’ इति दक्षिणपाणिना कृत्वा । ओषध्यो जीवसंभूताः सफला निष्फलाश्च याः । सपुष्पा या अपुषाश्च ताः प्रमुंचंतु नोंऽहसः । इति मंत्रं जपित्वा आचारात्फलयुतपुष्पधारणं पत्नीशिरसि कार्यम् । ततः - अग्ने त्वं नः शिवस्राता वसुदाता सदा भव । नमस्ते यज्ञपुरुष हुतभुग्घव्यवाहन । इत्युपस्थाय सूक्ष्मवस्त्रेण दूर्वारसं भार्याया दक्षिणनासाप्लटे - गर्भोत्पत्तिस्थैर्यवृद्धिकरं दिव्यं सुखप्रदम् । दूर्वारसं ते सिंचामि सुभगे नासिकापुटे ॥ इति मंत्रेण यथोदरपर्यंतमायाति तथा सिंचेत् । ततस्तामाचमय्य विष्णवे नमः त्वष्ट्रे नमः प्रजापतये न० धात्रे० सिनीवाल्यै० सरस्वत्यै० अश्विभ्यां० पर्जन्याय नमः इति पठन् भार्यां स्पृशेत् । ततः सूर्योपस्थानं - नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकरात्मने ॥ इति मंत्रेणोपस्थाय सूर्यं नत्वा  
स्विष्टकृदादिहोमशेषं समाप्य अद्येत्यादि० मम पत्न्याः अखिलसौभाग्यपुत्रपौत्राद्यभिवृद्ध्यर्थं नानानामगोत्रेभ्योः ब्राह्मणेभ्यः सदक्षिणानि पंचफलदानानि करिष्ये इति संकल्प्य ब्राह्मणान्संपूज्य तेभ्यः अष्टौ पंचफलानि वा दद्यात् । ततो यथाचारं वस्त्रदाननीराजनतुलसीपूजनादि कृत्वा ब्राह्मणेभ्यो दक्षिणां दत्त्वाऽऽशिषो गृहीत्वा यस्य स्मृत्येत्यनेन कर्मेश्वरार्पणं कुर्यात् । ततो रात्रौ सुमुहूर्ते भार्यामुपगच्छेत् ॥ इति कृत्यदिवाकरे प्रथमांशौ गर्भाधानप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP