संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
विद्यारम्भः

प्रथमांशुः - विद्यारम्भः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


विद्यारंभकालनिर्णयः सिंध्वादौ द्रष्टव्यः । अक्षरस्वीकृतिं कुर्यात्प्राप्ते पंचमहायने । उत्तरायणगे सूर्ये कुंभमासं विवर्जयेत् - इति ॥ अथ प्रयोगः देशकालौ स्मृत्वा । अस्य कुमारस्य सकलविद्याविशारदत्वसिद्ध्यर्थं अक्षरारंभणं करिष्ये । तत्रादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं पंचवाक्यैः पुण्याहवाचनं च करिष्ये इति संकल्प्य गणपतिं संपूज्य पुण्याहं वाचयित्वा शुचौ देशे गोमयेनोपलिप्ते रंगवल्ल्यादिरंजिते वालुकास्थंडिलं कृत्वा यथाचारं रजतादिफलके दृवत्फलके वा कुंकुमादिकं प्रसार्य तत्र प्रतिमासु पूगीफलादौ वा अक्षतपुंजेषु वा देवता आवाहयेत् । विघ्नेशाय नमः विघ्नेशमावाहयामि लक्ष्मीनारायणाभ्यां० लक्ष्मीनारायणौ आवा० कुलदेवतायै० कुलदेवतां० सरस्वत्यै० सरस्वतीमावाहया० इत्यावाह्य ध्यायेत् या कुंदेन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदंडमंडितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वंदिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ शुक्लां ब्रह्मविचारसारपरमामाद्यां जगव्द्यापिनीं वीणापुस्तकधारिणीभयदां जाड्यांधकारापहां । हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां वंदे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ भुवनमातः सर्ववाड्मयरुपेणेहागच्छागच्छ सरस्वत्यै नमः ध्यायामि । विघ्नेशाद्यावाहितदेवताभ्यो नमः आवाहयामि इति षोडशोपचारैः संपूज्य गुडौदनं नैवेद्यं दत्वा । ततो गुरुं धात्रीं यथाशक्तिवस्त्रालंकारादिभिः पूजयित्वा सर्वान्नत्वा त्रिः प्रदक्षिणीकृत्य नमस्कारपूर्वकमक्षरारंभं कुर्यात् । ततो गुरुं नत्वा देवतानां विसर्जनं कृत्वा अन्यान् ब्राह्मणान् संपूज्य दक्षिणां दत्त्वाऽऽशिषो गृह्णीयात् विद्यावृद्धिर्भवति ॥ ॥ इति कृत्यदिवाकरे विद्यारंभणप्रयोगः ॥ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP