संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
मौंजीविसर्जनम्

प्रथमांशुः - मौंजीविसर्जनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


कुमारः कृताभ्यंगः सुस्नातः आचम्य देशकालसंकीर्तनांते मम गृहस्थाश्रमप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं मौंजीविसर्जनं करिष्ये । तदंगतयादौ गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये । इति संकल्प्य तानि कृत्वा देशकालौ स्मृत्वा मौंजीबंधविसर्जनहोमं कर्तुं स्थंडिलादि करिष्ये इति संकल्प्य स्थंडिलोपलेपनादि बलवर्धननामाग्निं प्रतिष्ठाप्यान्वादध्यात् । समिदद्वयं गृहीत्वा देशकालौ संकीर्त्य क्रियमाणे मौंजीविसर्जनांगहोमे देवतापरिग्रहार्थमित्यादि आघारावाज्येनेत्यंते‍ऽत्रप्रधानं - विष्णुं लक्ष्मीं सरस्वतीं स्वविद्यासूत्रकारान् स्वविद्यां चैकैकयाज्याहुत्या यक्ष्ये शेषेण स्विष्टकृतमित्यादिपूर्णपात्रनिधानांतं कृत्वा उदगग्रर्दर्भेषु व्रीहियवमाषतिलैः पृथक्‍ पृथक्पूर्णपात्रचतुष्ट्यं प्राक्‍ संस्थं निधाय प्रक्षालितं क्षुरं च स्थापयित्वा आज्यसंस्कारादिचौलवत् श्मश्रुछेदनांतं कृत्वा करंजबीजपिष्टेन स्वशरीरमुद्वर्त्य शीतोष्णाभिरद्भिः स्नात्वा ‘ नवे वस्त्रे धृत्वा ’ चक्षुषी नमः इति कज्जलेनांक्त्वा ‘ श्रोत्राभ्यां नमः ’ इति कुंडले धृत्वा कपोलौ कुंकुमकज्जलाभ्यां प्रलिंपेत् । ‘ शिरसे नमः ’ इति स्रजं बध्वा ‘ देवेभ्यो नमः ’ इति सोपानत्कपादः स्थित्वा ‘ दिवे नमः ’ इति छत्रं धृत्वा ‘ वैणवदंडाय नमः समंततो मां रक्ष ’ इति वैणवं दंडं गृहीत्वा - हैरण्यं मणिमायुष्यं यशस्यं कंठभूषणम् । तेजस्करमनर्घ्यं च कंठे संधारयाम्यहम् ॥ इति मंत्रेण कंठे मणिं बद्ध्वा उपानहौ संत्यज्य समिधं गृहीत्वा तिष्ठन् - भो जातवेदस्तव चेदमिध्ममात्माप्रदीप्तो भव वर्धमानः । अस्मान्प्रजाभिः पशुभिः समृद्धान् कुरु त्वमग्ने धनधान्ययुक्तान् ॥ इति मंत्रेण समिधं हुत्वा अग्नय इदं न ममेति त्यजेत् । ततो विश्वेभ्यो देवेभ्यो नम इति दश समिधो हुत्वा विश्वेभ्यो देवेभ्य इदं न ममेति त्यक्त्वा स्विष्टकृदादिहोमशेषं समाप्य ब्राह्मणेभ्यो दक्षिणां दत्त्वाऽऽशिषो गृहित्वा सुह्रद्युतो भुंजीत । धृतमौंजीं विसृजेत् । अत्र काशियात्रागमनाचारोऽस्ति यथाचारमाचरेत् ॥ ॥ इति महादेवात्मजदिवाकरकृते कृत्यदिवाकरे प्रथमांशौ समावर्तनांतो मौंजीप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP