संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
नाम - लक्ष्मी - पूजनम्

प्रथमांशुः - नाम - लक्ष्मी - पूजनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


वरः सपत्नीकः शुभासने उपविश्य आचम्य देशकालौ स्मृत्वा अनया नवोढया वध्वा सह कृतगृहप्रवेशांगभूतं गणेशपूजनपूर्वकं पुण्याहवाचनं महालक्ष्मीपूजनं च करिष्ये इति संकल्प्य गणपतिं संपूज्य पुण्याहवाचनं कुर्यात् । तत्र मह्यं सहकुटुंबिनेति वाक्येषु ‘ अनया नवोढया वध्वा सह कृतगृहप्रवेशाख्यस्य कर्मणः पुण्याहं भवंतो ब्रुवंतु ’ इत्यूहः कार्यः । ततः पुण्याहवाचनं समाप्य नामलक्ष्मीपूजनं कुर्यात् । तच्चेत्थम् - रौप्यादिपात्रे सिततंडुलान्प्रसार्य तत्र स्वर्णशलाकया पत्न्याः स्वेष्टंस्वजनेष्टं वा नाम लिखेत् । तत्रायं प्रकारः - ‘ श्रीगणेशाय नमः ’ इत्युपक्रम्य ‘ श्रीसरस्वत्यै नमः श्रीकुलदेवतायै नमः अस्याः मम भार्यायाः कुलदेवतानाम अमुकदेवताभक्ता व्यावहारिकं नाम अमुका ’ इति लिखित्वा ‘ सुप्रतिष्ठितमस्तु ’ इति प्रतिष्ठाप्य ‘ नामाधिष्ठात्र्यै महालक्ष्म्यै नमः ध्यायामि ’ इति षोडशोपचारैः संपूज्य लेखनक्रमेण नामानि वाचयित्वा भार्यादक्षिणकर्णे उपदिशेत् । तद्यथा - ‘ भो ब्राह्मणाः नामास्या विदधाम्यहम् ’ इति द्विजान् संप्रार्थ्य तैरनुज्ञातः ‘ श्रीगणेशाय नमः ’ इत्युपक्रम्य ‘ श्रीसरस्वत्यै न० श्रीकुलदे० ’ कुलदेवतानाम्ना त्वं अमुकभक्तासि व्यावहारिकेण नाम्ना त्वं अमुकासि इत्युक्त्वा तस्या ललाटे ‘ अष्टपुत्री पंचकन्यासुप्रतिष्ठिता भव ’ इति कुंकुमाक्षतान् लापयेत् । ततो वरः ‘ अमुककुलदेवताभक्तेयं भवतो ब्राह्मणान् अभिवादयते ’ द्विजाः - ‘ सौभाग्यवत्यष्टपुत्री पंचकन्या भवत्वमुकदेवता भक्ता ’ इति ब्रूयुः । ततो वरः ‘ व्यावहारिकेण नाम्ना अमुकेयं भवतो ब्राह्मणान् अभिवादयते । द्विजाः - ‘ सौभाग्यवती अष्टपुत्री पंचकन्या भवत्वमुकनाम्नी ’ इति । ततः कर्मणः सांगतासिद्ध्यर्थं ब्राह्मणान् संपूज्य दक्षिणां दत्त्वा आशिषो गृहीत्वा कर्मेश्वरार्पणं कुर्यात् ॥  

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP